________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयलम्भवादः।
១៩ ១
प्रतिव्यकि कार्यकारणभावम्य अनागतकार्यव्यरनुपस्थित्या ग्रहौतुमशक्यत्वात् मामान्येन रूपेण तदग्रहे दृष्टानिष्टोपायताग्रहस्य कारणास्याभावात् क्वचिदपि प्रवृत्तिनिवृत्तौ न स्यातामित्यर्थः तादृशत्वं नियतजातीयत्वम् । नियमः कानिचिदेव कार्याणि किञ्चिजातीयानौत्याकारकः । | এনিম্বনয়কা: সনিজিলিল অনিমাসনিसन्धाढव्यक्त्योरुपादानोपादेयभावो न स्यात् तत्र तादृाशको मानाभावादित्य पि द्रष्टव्यम् ।
विशेषाभावादिति । विशेषो नियामकः शक्रः मामर्थ्य म्य नियामकमवच्छेदकं विना नियतद्रव्यत्तित्वायोगात् ज्ञानत्वमन्तानत्वयोश्चातिप्रसनत्वात् ।
अस्तु वैजात्यमिति चेन्न। अनुपलब्धिबाधितत्वात नहि शिष्याचार्यनौलधियोर्माचयाऽपि जातिकृतं विशेषमुपलभामहे । अदृश्यत्वादयमदोय इति चेन्न । दृश्यममवायिन्या जातेरदृश्यत्वानुपपत्तेः । उपपत्ती वा धूमादावपि अवकाशप्रमङ्गात् । तथा चावान्तरमत्त्ववदवान्तरधूम ग्व वह्नः कार्यः स्यात् इति शङ्काकलङ्कितत्वात् न (च) धूममामान्यमग्निं गमयेत् । एवमेतत् । आद्यस्यैव तथाभावादिति चेन्न । तथापि शङ्कायास्तदवस्थत्वात् । तस्मात् कारणस्य वैजात्ये
For Private and Personal Use Only