________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
तेनासता न सम्बध्यत इति चेत्। तचैवमेतत् । पश्चात् कथं मम्बध्यतामिति चेत् । तस्य सत्त्वात् असम्बत्वस्य तदसत्त्वप्रयुक्तत्वात् । ततः प्रागसन् पिण्डः पश्चात् कथमुपपद्यतामिति चोद्यनिष्ठा, मा च सत्कार्यवादमनुपततौत्यभुक्तवान्तिः ।
शङ्क० टौ० । अमता सम्बन्धो न भवत्येवेत्याह । तच्चेति । तस्येति। पिण्डस्येत्यर्थः । तदसत्त्वप्रयुक्रत्वात् पिण्डामत्त्वप्रयुतत्वात् । सम्बन्धिनि मति मम्बन्धो भवतौति मर्वजनसिद्धेपि तत्र कथं तवाभिप्राय एवमुन्नीयते । यः पिण्ड: पूर्व नामौत् म पश्चात्कथमुत्पद्यत इत्याह । तत इति । चोद्यनिष्ठा देण्यपर्यवमानम् । प्रभुकवान्तिरिति । माङ्यमतं त्वया न भुक्तं न पाचितमिदानौं तदेव वममौत्यर्थः । देशे काले च मामान्यस्वरूपमस्ति, पिण्डोपगमापगमादिना गौरस्ति गौ स्तौति व्यवहारः, यथाऽविचलति चेत्रे दण्डोपगंमापगमाभ्यां दण्डौ चैत्रो नायं दण्डौति व्यवहार इति प्रघट्टकार्थः ।
भगौ० टौ । यद्यपि तयोः सम्बन्धः समवाय' म चाल्येव तथाप्यसता पिण्डेन तन्निरूपणं नास्तोत्याह । तेनेति । तम्य पिण्डस्येत्यर्थः । निष्ठा पर्यवमानम् ॥
रघु० टौ० । तस्य पिण्डस्य । तत्र च पिण्डे मतः मामान्यस्य नविष्ठाभावप्रतियोगित्वरूपं न तत्रामत्त्वं, यावत्मत्त्वं तत्र
For Private and Personal Use Only