________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
४११
मामान्यस्य मत्त्वात् असतश्चाभावाधिकरणवायोगात् । चोद्यनिष्ठा पूर्वपक्षमर्यादा ॥
तथापि सामान्यतहतोरत्यन्तभेदे कथं सामानाधिकरण्यमिति चेत् । किमिदम् । समानेनाधिकरणेन हि सम्बन्धः मामानाधिकरण्यम् तस्य च भेदेन को विरोध इति नाधिगच्छामः। गवाश्योरपि तथाभावप्रसङ्ग इति चेत् । ननु व्यतिरेकदृष्टान्तस्थानं तत् न तु विरोधस्थानम् । तच्च मैचतनयोपि यदि कश्चिदश्यामः स्यात् परिदृश्यमानानामपि तथाभावप्रसङ्ग इति क नाम दुर्लभम् ।
शङ्क० टौ। धर्मधर्मिणोर्भदाभेदवाद्याह । तथापौति । अत्यन्नभिन्नयोर्गवाश्वयोः मामानाधिकरण्याभावादित्यर्थः । अत्यन्तभेदेपि सामानाधिकरण्यं नानुपपन्न मित्याह । किमिदमिति । ननु भित्रयोः मामानाधिकरण्ये गवाश्वयोरपि सामानाधिकरण्यं स्यादिति शङ्कते । गवाश्वयोरिति । न ब्रमो ययोर्भेदस्तयोः मामानाधिकरण्यमावश्यकमिति, अपि तु कृचि दे मति मामानाधिकरण्यं तदभावश्च गवाश्वयोरिति व्यतिरेकदृष्टान्तस्थानं गवाश्वमित्याह । नन्विति । तच्चेति । तच्च व्यतिरेकदृष्टान्तस्थानं क नाम दर्लभमिति मम्बन्धः, किन्तु सुलभमेवेत्यर्थः। मौलभ्यमेव दर्शयति । मैत्रतनयोपौति । यथा मित्रातनयः श्याम उत्मा
For Private and Personal Use Only