SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१२ आत्मतत्त्वविवेक सटौके न च तावता श्यामत्वेन निर्णोतो मित्रातनयः क्वचिदश्यामस्थापि दर्शनात्, श्यामत्वेन निर्णोतोऽपि मित्रातनयः स्यादण्यामस्तथा भेदे मति मामानाधिकरण्यमित्युक्त असामानाधिकरण्येन निणेतयोरपि गवाश्वयोः मामानाधिकरण्यं न प्रसज्यत इत्यर्थः । भगौ० टौ. । धर्माधर्मिणोभेदाभेदवाद्याह । तथापौति । अत्यन्तभित्रयोर्गवाश्वयोस्तदभावादित्यर्थः । ममानेनेति । अभेद एव तद्विरुद्धमिति भावः । न चान्योन्याभावस्य नित्याभाववृत्तिधर्मत्वेनाव्यावृत्तिधर्मत्वमनुमेयम्() । एकस्यैव भावाभावथोरवच्छेदभेदनियतत्वात् तस्य चात्राभावेन बाधा ॥ रघ ० टी० । धर्मधर्मिणोरात्यन्तिकमभेदं निरम्य पाक्षिक तं निरमितुं भेदाभेददा दिनमुत्थापयति । तथापौति । किमिदमिन्याश्चर्य । तदेव दर्शयति । ममानेनेति। तुल्येनेत्यर्थः। तथा च भमानानि तुच्या नि अधिकरणानि यस्य, तत्तथा, तस्य भावः सामानाधिकरण्यं । यद्यपि समानमे कमधिकरणं ययो रित्यादिकमर्थान्तरमप्यस्ति तथापि तस्य प्रकृते असम्भवात् न्यायकुसमाचलो विस्तृतत्वाच नेह प्रस्तुतं । न विति । व्यतिरेकयोः महचारमात्रेण विरोधासिद्धेरिति भावः ॥ तथापि विशेषो वाच्य इति चेत् । अस्ति स्वाभाविको विशेषो यत् किञ्चिदेव केनचित् सम्बई न सर्व सर्वेणेति। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy