________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
४१३
तथाऽनुगमनियमोपि स्वभावादेव किं न स्यादिति चेत्। एकस्याने कसम्बन्धेऽनेकस्य चैकसम्बन्धेऽविरोधात् एकानेकथोग्नेकैकव्यवहारविरोधादिति ।
शङ्क० टौ. । विशेष इति । भित्रयोः क्वचित्मामानाधिकरण्यं कचिच नेत्यत्र विशेषो वाच्य इत्यर्थः । स्वभाव एवात्र नियामक इत्याह । प्रातति । ततः स्वभावः प्रतौतिमाक्षिक इति भावः । तर्हि व्यक्तिविशेषानुगतमतिनियमोऽपि स्वभावादेवास्तु किं जात्येत्याह । तथेति । एकस्येति । यद्यको धर्माऽनेकसम्बन्धी न भवति तदा तेनानुगतप्रत्ययो न भवेत्, न चैवम्, यदि वाऽनेकेषां धर्मिपामेकधर्ममम्बन्धविरोध: स्यात्तदा तथा कल्प्येत, न चात्र विरोध इत्यर्थ । एकानेकयोरिति । एकेन यथा नानेकव्यवहारः तथा पिण्डेरे कव्यवहारोपि न सम्भवतीत्यर्थः ॥
भगौ० टौ । विशेषः मत्यपि भेदे मामानाधिकरण्यप्रतीतिनियामक देत्यर्थः । अस्तौति । अनेन भेदाभेदमाधके मामानाधिकरण्यव्यतिरेकानुमाने माध्याभावप्रयुक्तो न माधनाभावः किन्त स्वभावभेदाभावप्रयुक्त इत्यपाधिरप्युतः। तथेति । तथा च सामान्यं तन्नियामकं न मिहोते ति भावः । अतिरिक्तसामान्ये बाधके मत्येव स्वभाववादालम्बनमित्यभिप्रेत्य बाधकमुद्धरति । एकस्येति । तत्र य एकः मोऽनेकवृत्तिन भवतीति व्याप्तिर्वाधिका स्यात्, मा च नास्ति, खलक्षणस्याप्येकस्य हानापत्तेः, एकस्य परमाणोः षट्कन युगपद्योगात् । तस्माद्यथैकदानेकसम्बन्धो न
For Private and Personal Use Only