________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
आत्मतत्वविवेके सटीक
अनुभवाग्राहिणो विकल्पम्य तत्स्वरूपत दन्यापोहचाहिवायोगात् । द्वितीये परमार्थति । परमार्थमद्विषयत्वे परमार्थमत्खलक्षणात्मकविषयघटितत्वे । तस्य स्वलक्षणस्य । विकन्त्येति । तदग्राहिणम्तद्घटितप्रामाण्यग्राहिवायोगादिति भावः । हतोये अलौकेति । अलौकविषयत्वे अलौकरूपविषयघटितत्वे । अमत्त्वादलोकस्यानुभवागोचरत्वाच्च नहटितप्रामाण्यस्यानुभवाधर्मवादमगर्भया विरोधेन दज्ञयत्वाच्च न तदारोपात्प्रवृत्त्य पपत्तिरित्यर्थ: । श्रमतः सत्त्वारोपाखण्डशः प्रमियाऽऽरोप इत्यपि नास्तोत्याह । अलोकस्येति ॥
नाप्यनुभवात् स्वात्मनो मंदाग्रह एव तद्यापारपुरस्कारः स्वरूपस्य स्वतोऽवगतेः विषयभेदस्य च प्रागेव निरूपणात् । नाप्य पारोक्ष्यम् तस्यापि स्वात्मनि सर्वज्ञानसाध रणत्वात् । विषये च विकल्पस्य तदभावात् । तथाभावेप्यन्यत्र नियतप्रत्त्यनुपपत्तेः ।
शङ्क० टी० । ननु नौलानुभव नौलविकल्पयोर्भदो न ग्टह्यत एव तावतेव नौल विकल्पो नौलानुभवविषये नौले प्रवर्त्तयतीत्यत बाह । नाप्यनुभवादिति । अत्र ज्ञानयोर्भदाग्रहस्तद्विषययोर्वा । श्राद्य आह । स्वरूपम्येति । विकल्पम्य स्वप्रकाशतयाऽनुभवभेदेनैव ग्रहादित्यर्थः । अन्य आह । विषयेति । अलोके ग्रहविषये पारमार्थिकभेदासम्भवादित्यादिना दूषित वादित्यर्थः । ननु यथानुभवेऽपारोक्ष्यं तथा विकल्पपौत्येव कृत्वा विकल्पोनुभवविषये
For Private and Personal Use Only