________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः ।
३६१
वस्तु वाच्यं तच्च न विकल्पे भामत इत्यर्थः । नन्वलोकमेवोपधायकमस्तु । तथा च तत्प्रामाण्यमेव तत्रारोप्यतामित्यत आह । अलौकेति । ननु विकल्प विषयस्यालोकम्यान लोकतया भान प्रवर्तक स्यादित्य। आह । अलोकस्यति । अनलोकतया पारमार्थिकतयाऽलौकम्य भानं तदा भवेद्यदि परमार्थमद्विषयो विकल्पः स्थात्, तच्च त्वया निषिद्धमित्यर्थः । यदाऽलोकस्य ताद्र प्येणैव प्रतीतेः कथमनलोकतया भानं म्या विशेषदर्शनप्रतिहतत्वादित्यर्थः ।।
भगो. टौ । तद्धर्मः तम्यानुभवम्य धर्मः प्रामाण्यम् तत्रारोपो विकल्प पारोप इत्यर्थः । तदपि यत्र क्वचिदागेप्यते नियते वा विषये । श्राद्ये तस्यति । तस्य प्रामाण्यम् । द्वितीये परमार्थमति विषय आरोपोऽन्लोके वा। श्राये परमार्थति ! अन्ये अलौ केति। अल के विषये तत्प्रामाण्यमेवेति प्रवृत्ति स्मादित्यर्थः । न चालोक चानलोकतया भानं मम्भवतीत्याह । अलकस्यति ॥
रघु० टी० । तद्धर्मः तम्यानुभवम्य धर्मः प्रामा प्रामाण्यापोहो वा तत्तत्व नक्षणात्मकविषयगर्भ वा तदन्यापोहरूपविषयघटितं वा । श्राद्ये तस्येति । तस्य प्रामाण्यस्य । अनियत विषयत्व विषयानियमितत्वे विषयाघटितत्व इति यावत् । प्रवृत्तिनियमानुपपत्तेः गवान्यापोहम्य मकलगोमाधारण्यवत् प्रामाण्यापोहस्य मकलानुभवमाधारण्यात् । तदन्यापोहस्य तद्धर्मवानभ्युपगमे तु न तथा तद्धर्मवत्त्वारोपत्वमम्भवः । तदन्यापोहस्तत्वक पमेवेति चेत् । न।
For Private and Personal Use Only