________________
Shri Mahavir Jain Aradhana Kendra
३६०
www.kobatirth.org
व्यात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
-
स्वात्मनि स्वविषये वा । श्राद्यस्यासम्भवमाह । स्वात्मनीति | कल्पनापोढः कल्पनाव्यावृत्तः प्रमेति यावत् । अतोऽभ्रान्तत्वात् अनारोपत्वात् गुरूणामिव भवतामपि सर्वज्ञानानां (१) स्वात्मन्यनुभवरूपत्वात् । यद्वा कल्पनापोढत्वात् असत्ख्यातिव्यावर्त्तकत्वादिति परमतेन । अभ्रान्तत्वादिति स्वमतेन । अवकाशेपि तदचतेः । द्वितीयस्यापि तमाह । विषयेति । अभिलापमंसगयोग्यं बाह्यमलोक । मा भवतु वा विकल्पः श्रात्मन्यप्यनुभवरूपः सम्भवतु वा अनुभवत्वारोपस्तत्र तद्विषये वा तथापि नियतप्रवृत्त्यनुपपत्तिः श्रन्भवत्य सर्व निर्विकल्पक साधारणत्वात् तत्र नौलाद्यनुभवत्वं तु नीलाद्यग्राहिणां विकल्पेन ग्रहीतुमशक्यमिति ॥
7.
नापि तर्मप्रामाण्यारोपः तस्या नियतविषयत्वे प्रवृत्तिनियमानुपपत्तेः । परमार्थमद्विषयत्वं च तस्य विकल्प संसर्गप्रसङ्गात् । प्रलोकविषयत्वे चाप्रवृत्तेः । लोकस्यान लोकतया स्फुरणं तु निषिडम् ।
शङ्क० टौ० । नन्वनुभवस्य प्रामाण्यं विकल्पे समारोप्यते, तेनानुभवविषये विकल्पः प्रवर्त्तयतौति नातिप्रसङ्ग इत्यत श्राह । प्रामाण्यसामान्यमारोप्यते विषयविशेषोपहितं वा प्रामाण्यम् । श्रद्ये तस्येति । विषयनियमाभावात् प्रवृत्तिनियमानुपपत्तेरित्यर्थः । द्वितीये परमार्थेन । प्रामाण्ये छुपधायकं
नापीति ।
(१) सर्वजनानामिति र पु० पा० ।
For Private and Personal Use Only