________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२५६
महेतु कत्वं नागस्येति भावः । परमते तादात्म्यतत्पत्तिभ्यामेव व्याप्तिरित्यभिप्रेत्याह । अतादात्म्यादिति । यदा प्रतियोगी तदा ध्वम इति कालग पि न व्याप्तिरित्याह । विषमसमयत्वादिति । यः प्रतियोगी स एव विनाश इति तु पूर्वमेव निरस्तम् । यत्र प्रतियोगी तत्र ध्वंय इति देशगर्भापि न व्याप्तिराश्रयनाशजन्य - द्रव्यादिध्वंसे व्यभिचारादिति भावः। स्वोत्पत्यव्यवहितोत्तरक्षण एव ध्वंस इत्यपि नियमोनास्त्य सिद्धेरित्याह। नापौति । तत एवेति । एतनियमबलादे वेत्यर्थः । तथा च ध्रुवभाविवाद हेतुकत्वमहेतुकत्वाच्च ध्वसम्याग्रिमक्षण एवोत्पाद इति प्रक्रियागौर वमिति भावः। ननूत्पन्नम्य विनाशो भविष्यत्यवेत्यपि नियम एवेत्याशङ्कते । अस्विति । एतादृशध्वभावित्वेना हे तुकत्व वा प्रतियोगि. भिन्न हेत्वनपेक्षित्वं वा माधयितुं न शक्यत इत्यर्थः । कुतो न शक्यत इत्यत आह । अद्यतने ति । श्वस्तनकपालमालाया नश्यंभाविन्या अपि मुहरप्रहारादिरूपहेत्वन्तरापेक्षित्वनानेकान्यादितर्थः ॥
भगौ ० टो। बौद्धवानां तादात्म्य तदत्पत्तिभ्यामेव व्याप्तिग्रहः न च ध्वंसः प्रतियोग्यात्मा न वा तत्कारणमित्याह । अतादात्म्यादि ति। न ध्वमम्य प्रतियोगिमात्रजन्यनया व्यापकत्वं तम्य मामग्रौजन्यतया तदसिद्धेरिति भावः । अम्मन्मतेनापि यदा यदा प्रतियोगी तदा तदा म इति न कालगर्भा व्याप्तिः ध्वंसप्रतियोगिनोभित्रकालत्वनियमादित्याह । अस्मद्दिशति । न च प्रतियोग्यव्यवहितोत्तरक्षणभावितया ध्वंसस्य व्यानिग्रहः तस्य
For Private and Personal Use Only