________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
आत्मतत्त्वविवे के सठौके
रघु • टी० । बाधकान्तरमा शङ्कते । भिन्नाभावेति । नह्य कार्योत्पादे अकारणं निवर्त्तते घटोत्पादे पटनिवृत्तिप्रमगादतः कार्यमेव विनाश पास्थीयत इति भावः । भिन्नमा दव कार्यमात्रेऽपि विनाशबद्धिव्यवहारयोरभावात् कार्यविशेष एव विनाम श्रास्थौयत इत्याशयवान् निराकरोति । नेति । बाधकानारमाशङ्कते। अस्तु तौ ति। जन्मन इति। जन्मव्यापक म्य मोपादानत्वम्य निवृत्तप्प्यम्य जन्मनो निवृत्तिरिति । धर्मियाहकेति। घटादेरिव ध्वमम्यापि जन्यतायाः प्रत्यक्षसिद्धत्वादिति । भावेति । भावजन्मन एव मोपादानवनियमादित्यर्थः ॥
अस्तु तर्हि व्यापकत्वं ध्वभावित्वमिति चेन्न । अतादात्म्यात् श्रतत्करणत्वाच अम्म दिशापि व्याप्तिग्रहो न माहित्यनियमेन विरोधितया विषमममयत्वात् । नापि जन्मानन्तर्यनियमेन तदसिद्धः, सिडौ वा तत एव क्षणभङ्गसिद्धेः। किमनेन, भविष्यत्तामात्रेण व्यापकत्वमस्तौति चेदस्तु, न त्वेतावना हेत्वन्तरानपेशत्वमिद्धिः अद्यतनघटस्य श्रस्तनकपालमालयवानकान्तिकत्वादिति)।
शङ्क० टी० । चतुर्थ ध्रुवभावित्वं निराकतं शाश्ते । अस्विति । व्यापकत्वं प्रतियोगिव्यापकत्वं विनाशस्येत्यर्थः। तथा च सिद्ध
(१) अनेकान्तादिति २ पु० पा० ।
For Private and Personal Use Only