________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः ।
२५७
दश्च गणिभन्नत्वेन मिढौ तत्राने कान्तिक कार्यत्वाश्रितत्व र मित्या र । गुणादीति
भगी. टौ । ननु यदि घटाभिन्नस्तदभावम्तदा तद त्वचा अघि घटम्। न किञ्चिद्धोयत दति घर: म्यादेव, नहि यो यद्भिन्न: म तदभावात्मा पटोत्पाटेऽपि घटम्य निवृत्त्या पत्तेः अतोऽभाव झवाभावतादात्म्यमुपलभ्यत इत्याह । भिन्नति । अस्तु तौति । अतिरिकामाव इति पोषः । जन्मनः ममवायिकारणव्याप्तत्वात् "मम्य चाममवेतत्वेन तदभावात् जन्मेव निवर्तत तथा च मो न जायते निरुपादानत्वात् प्रागभावव दित्यर्थः । तद्धर्मिग्राहक मानवाधिन ध्वमम्य प्रतियोगिजन्याभावतया तद्ग्रा हकमानेन अन्यत्वम्यापि विषयोकरणादित्याह। धर्मिग्राहके ति। यद्यपि भावत्वमुपा धरभावे माध्याव्यापक तथापि बाधोनौतपक्षेतरत्व मुपाधिरने नोपलक्ष्यत इत्याशयेना ह । भावेति । यद्यपि म्फटे यभिचारे निष्पन्न उपाधिस्तथापि निरूपाधे धानवका इत्यपाधि नः । बाधकान्तरं निराकार्यत्वेनातिदिशति । एतेने ति । । द) उपादेयं ममवेत कार्य तन्निर्गतं यस्मात् तत् तथा तम्य भावम्तत्त्वम् । अवापि धर्मिग्राहकमानबाधोन्नौतपक्षतरत्वमुपाधिरित्यर्थः । निराकरणान्तरमाह । गुणादौति। यम्य नो पादयं तन जायत दति राणादेर्गण्या दिभ्यो भेट मिद्धावनैकान्तिकं तदमिद्ध। व्याप्यत्वामिद्धमित्यर्थः ॥
(१) कार्यानाश्रयत्वमिति २ पु० पा० ।
For Private and Personal Use Only