________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
आत्मतत्त्वविवेके मौके
पादानत्वं बाधकं जन्मन उपादानव्याप्तत्वात् इति चेन्न । धर्मिग्राहकप्रमाणबाधात् भावावच्छेदाच्च व्याप्तेः। एतेन निरुपादेयत्वं व्याख्यातम् । गणादिमिडौ चानकान्तिकन्वादिति ।
शङ्क० टौ। नन् यथा पटे जातेऽपि घटम्तद वस्थ न तथा से जातेऽपि घटस्तदवम्य एव म्यादन्यत्वाविशेषात तथा च प्रतियोगितादात्म्यमेव विनाशस्थाभ्यपेयमित्याह . भन्नति । तादवस्थ्यमिति । घट जातीयत्वं वा घटस्य ध्वमानन्तरकाल - स्थायित्वं वा। श्राद्यमाह । एवमेतदिति । तदेवोपप दयति । नहौति : द्वितीयम् श्राह । तत्कालेति । ध्वंमकालमत्त्वमित्यर्थः । ध्वंमम्य प्रतियोग्यममानकालीनत्वस्वाभाव्या दित्यर्थः । अतिरिका भावपचे बाधकान्तरमाण ऋते । अस्तु तहति । ध्वमो न जायते निरुपादानवादाकाशवदित्यर्थ: । उपादानं ममवायिकारणम । दहेदानौं घटो नष्ट दनि प्रत्यक्षण ध्वंम म्योत्पन्नत्वमेव विषयोक्रियते, तथा चानुत्पाद माध्ये धर्मिग्राहकमानबाध इत्यर्थः । निरूपाधेधिम्यानवकाशापाधिमाह । भावेति । यद्यप्यभावान्तरे साध्याव्यापकोयमुपाधिस्तथापि ध्वंसेतरत्वमिहोपाधित्वेन विवचितम्, न च पक्षतरत्वं, बाधोनीतम्य तम्यानमतत्वात् । नन ध्वमो न जायते निरुपादेयत्वात् गोत्वा दिवदित्यस्त्वन मानमित्याह । एतेनेति । निरूपादेयत्वं धर्मिग्राहकप्रमाणबाधेन बाधोन्नौतपक्ष तरोपाधिग्रासेन च निराकार्यत्वन व्याख्यातमित्यर्थः । गृपाकमा
For Private and Personal Use Only