SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तमामड़वादः । २५५ रघ. टी . । बाधकमाशङ्कते। नन्विति । घटाभावे घटवसे । तदत त्यम्य परंपरयेत्यादि । तथा च घटध्वंमकालेऽपि घटः यादपलभ्यत चेति भावः । भावान्तरम्यति। अत्र मजातीयत्वनिरुद्धजातीयत्वे भावत्वाभावत्वाभ्याम् । अन्यत्वमात्रेण प्रतियोग्य• त्वमात्रण । तथा व्यवहारे प्रतियोग्य भावत्वव्यवहारे । तद्वत्यपि प्रतियोगिमत्यपि। तदभावत्वव्यवहारम्य प्रमङ्गात् अतिप्रमङ्गाच्च प्रतियोगिनि ! तद्वदन्यत्वन तथा व्यवहार दति चेत् अन्यत्वस्य म्वरूपभेद त्वनाननगमात् । श्रभावे अभावान्तरं निरम्यति । अभावम्यति । श्रभाव प्रभावान्तर न तावद विरुद्ध स्वभावेन, नाप्यधिकरणस्वरूपेणाभावव्यवहारमनने प्रतियोगिमयपि तदापत्न्या बोकार्यम प्रभावस्य विरुद्धस्वभावत्वेन तदयोगात्, नाप्यनुभवरला मिलिः नाप्यभाववत्वप्रत्ययात् प्रभावान्तरोपगम अन्योन्याश्रयचक्रकान व म्यानामन्यतरप्रमङ्गन लघवाढात्माश्रयम्योपगमात् । एतेन घटाभावो यदि घटभाववान्न म्ञात घटवान म्यादित्यादितम्याप्यापादकामिया अभावादिति ॥ भिन्नाभावजन्मनि घटताद्ययं दोष इति चेन्न । घटताद्ययं हि यदि घटत्वमेव अभिमतमेव तत् । न ह्यभावजन्मनि घटेोऽघटतामुपैतीत्यभ्यपगच्छामः । तत्कालमत्त्वं चन्न ताभावो प्रातः कालान्तरे घटानवस्थानम्वभाव एव हि तदभावः। अस्तु तर्हि निरु For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy