________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
प्रात्मतत्त्वांव के मौके
भगौ ० टौ । अतिरिकविनाशपक्ष बाधकमाह। नचिति । श्राद्य इति । वम प्रागभावयोः प्रतियोगिममानदेशतया घटममवायिकारण कपाले वृत्तम्तयश्च वृत्ती घटसहितध्वंसवाकपाल स्थादित्यर्थः तथा च घटवमा दिकालेऽपि घट उपलभ्ये तेति भावः । भावान्तरस्यति। अत्र मजाता यत्र भावमजातीयत्व. विरुद्धुजातीय त्वमभावजातीयत्वम् । तथा न भूतनादेर्भावजातीयत्वेन भावप्रतिक्षेप पतय! भानामम्भवादाधारस्वरूपातिरिकाभावशाभ्यपेय इत्यर्थः । नन घटवद्धतनम्वरूपाहिलक्षणभूतलस्वरूपेणाभावव्यवहार: स्यादित्य पाह । अन्यलमात्रणेति । तद्वत्यपि प्रतियोगिमत्य पि । घटवभूतलान्तरम्यापि भावत्वात् तेनाप्यभावव्यवहारापत्तरित्ययः । एतत्तकमहितो भृतले घटो नाम्तोटबाधितानुभवो यथाऽतिरिकाभावे मानं न तद्वदभावेष्यभावान्तरे मानं अधिकरण रूप्याभावात् तेनेवाभावव्यवहारान्यथामिद्धरित्याह । अभावम्य विति । __ केचिन प्रतो तेस्तौल्येन घटाभावेऽप्यभावो वर्तत एव न चानवम्था, द्वितीयतदङ्गीकारे तदभावात् । अय द्वितीयमादायवानवस्था । तर्हि प्रथममादायव मेति तुल्यम् । घटाभावो यदि घटात्यन्नाभाववान्न म्यात् घटवान म्यादिति तर्कस्यापि मत्त्वात् । अभावान्तरानभवतर्कयो रिति च विषयमनमा । अभावादित्यम्यातिरिकाभावस्वो कागदित्यर्थः । तथा चानुभवतर्क रूपज्ञानविषयोभूतो ऽभावोऽभ्यपेय दत्यर्थः । यदा म एवाभावम्त त्र वर्तते प्रमेयत्ववत् प्रमाण मिट्टत्वादित्याहुः ॥
For Private and Personal Use Only