________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
२५३
म. टौ. । अतिरिकाभावे बाधकमाशते । नन्विति । कपालेषु प्रागभावस्य प्रध्वं मम्य वा सत्त्वेन तदभयकालेऽपि कपालानि घटवन्ति स्म एवं घटाभाववति घटे घटोऽपि स्यात् । स्वाभाववति खमा स्वस्मिन्नपि म्यादेव तत्र तत्रापौति घटपरम्परापत्तिरिति भावः । अनवम्यति । अभावे अभावान्तरमेवं तत्र तत्रापौत्यर्थः । भावान्तरेऽपोति । भूतलादावपि घटाभावव्यवहारोऽधिकरणम्वरूपेणेव म्यादित्यर्थः । न भावान्तरस्येति । मजातीयत्वेन भावजातीयत्त्वेमाऽविरुद्धजातीयत्वादभावाधिकरणत्वाविरोधिस्मादित्यर्थः । विरुदेति । प्रभावाधिकरणताविरोधेनाभाव जातीयत्वानुपपत्तेरित्यर्थः । ननु प्रतियोगिभिन्नत्वेनैव भूतलादौनां घटाभावव्यवहारप्रवर्तकत्वमस्तु किमतिरिकाभावस्वीकारेगोत्यत पाह। अन्यत्वेति। एवं सति घटवतोपि भूतलस्य घटाभावव्यवहारप्रवर्तकलं. म्यादित्यर्थः । ननकमभावेऽपि तर्हि खौक्रियतामभावान्तरमित्यत पाह । प्रभावम्य विति । श्रभावेऽभावान्तरं तावबानुभूयते यद्दलेनाभावान्तरमङ्गौक्रियेत । यदि घटाभावो घटाभाववान न म्यादिति तोपि नात्र प्रभवति । यतः प्रतियोगिविमद्धस्वभावतया प्रथमाभावादेव घटाभावे घटो नास्तौति व्यवहारोपपत्तद्धितीयाभावकल्पनाया अनवकाशात् अधिकरणस्याभावरूपस्य द्वैरूप्याभावाच्च । न ह्यभावः कदापि प्रतियोगिमानपि भवति यथा भृतलादिः। द्वितीयाभावाभ्युपगमे ऽनवस्थापत्ति श्वेत्यर्थः । अपव्याख्यानमन्यत् । केचित्त प्रभावेपि अभावान्तरं, न चानवस्था हतौयमादाय तदापत्तेरिति वदन्ति ॥
For Private and Personal Use Only