________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
अात्मतत्त्वविवेक सटौक
दुर्वचत्वादित्यतत्वात् चलमन्तानोत्पन्नमालिनि मद्गेपि देश देशान्तर विलीनस्य प्राथमिकम्य विनाशवत्ताव्यवहार प्रमङ्गात अनन्तमान्तानिकानां विनाशत्वकन्यनाम पेक्ष्य एकम्यैव विनाशम्य कल्पनाया: न्याय्यत्वाच्च । अथेवमनन्त घटव्यको नामभावविकल्पने गौरवात् घटमामान्याभावम्याध्यभावोऽतिरिच्यतेति चेन्न । घटग्रहे घटाभावम्याग्रहादभावरवहागच्च घटत्वनानुगता घटव्यय ण्व तदभावत्वेन स्वौ क्रियन्त ण्वमन्योन्याभावानां प्रतियोगितावकेटका एव धमा इति । अबाधिताभावप्रतीत्यनुरोधादभावम्चाप्य तरिक एवाभावो न चानवस्था तयोः परस्पर विरहरू पवाङ्गोकागा । एवं ध्वंसप्रागभावयोरपि प्रागभाव ध्वं मावित्यप्य कर्दशिनः । अन्योन्याभावम्याप्यन्योन्याभावस्वनवस्थाभयादना यत्या तत्तदधिकरणरूपः तत्तदृत्तिद्रव्यत्वादिरूपो वा स्वौ क्रियत इति ।
ननु घटाभावे घटोऽस्ति न वा! आद्य घटवात तदभावः कपाले घटोऽस्तोति तान्यपि तहन्ति प्रसज्येरन, नास्तौतिपक्षऽनवस्थाप्रसङ्गः, अभावान्तरमन्तरेण तच नास्तिताव्यवहारे भावान्तरेऽपि तथा प्रमगन, भावान्तरस्य (स)स्वजातीयत्वेनाविरुवसजातीयत्वात विरुद्धजातोयस्य वा समानजातीयत्वानुपपत्तेः, अन्यत्वमात्रेण तथा व्यवहारे तहत्यपि प्रसङ्गात् । अभावस्य तु विरुवस्वभावतयैवाभावान्तरानुभवतर्कयोरभावादिति।
For Private and Personal Use Only