________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभङ्गवादः ।
२५१
ममर्गस्य भेदाधिष्ठानत्वादित्यर्थः । विरोधित्वं चेति । मंसर्गित्वे विरुद्धमित्यन घज्यते विरोधम्यकत्रासंसर्गनियमनिरूपकत्वादित्यर्थः ॥
रघ ० टौ। यथा भवतामननुगता एव तत्तत्तविनाशास्तन्तविनाशत्वेनानुगता अनुगतं तन्तुविनाश व्यवहारमर्जयन्ति तथास्माकमपि मरूपालि विरूपाणि च तन्तकार्याणि तन्तकार्यत्वेन तन्न विनाशत्वेन वा अनुगतानि, यथा च भवतां विशेषतो विरोधेपि मामान्यतो न तथा, तथाम्माकमपौत्याशयेन शङ्कते। नन्चित्यादिना। पटान्तराभाववान पठान्तरभिन्नः पटाभावो वा स्वप्रतियोगिपटविरोधी वाप्रतियोगिना पटेन महेकतन्वादित्तिरिति संसर्ग एककासाचा देने कदेशवृत्तित्व ध्वमप्रतियोगिनोस्तादात्म्याद्यनभ्यपगमे क्रमेणा हेतुनाह । श्रप्रतियोगित्वेति । सामान्यतः श्राद्ये तन्तौ विमभागस्थलौयतन्तनाश च तन्तत्वतन्तविनाशत्वयोः विरोधावधारणादित्यर्थः। भावत्वाभावत्वलक्षणविरुद्धधर्मममर्गादित्य परे। तादात्म्यं होति । हिस्त्वर्थः । तादात्म्य विरोधित्वे तु समर्णित्वविरुद्धे दत्यर्थः । विरोधित्वं महानवम्यायित्वम् । ननु यथा जन्यत्वेन काढाचित्कवादिना अभावत्वेन वा तन्तोम्तत्प्रागभावस्य वा मजातीयोपि कश्चित् तङ्घमम्त था तन्नजातो योप्यस्तु उपदर्शितश्च मिथो व्यभिचारिणोरपि ममावेश दति चेदेवमपि तौयादितन्तत्याद प्राथमिका दितन्नोस्ततीयविसभागसन्तानोत्पादे च प्राथ. मिकमन्तानम्य विनाशव्यवहारो न स्यात् तमन्यस्य विलयात् । मर्व एतत्मान्तानिकस्तददीच्यस्तम्घ विनाश इति चेत् । न । मन्तानस्य
For Private and Personal Use Only