________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
लगात्मतत्त्वविवेके सटौके
प्रतियोग्यभावयोः सामान्यतो विरुद्धधर्मममर्ग एवानुभूयते । म चैकजात्ये न म्यादित्यर्थः । अप्रतियोगिना विति। न हि नौलघटमंसर्गिणः पौतघटाभावस्य नौल घट एव प्रतियोगी येन तत्मम! न स्यादित्यर्थः । न हौति । भेदवैजात्यैककालचे मति संसर्गस्यानुभवमिद्धत्वादित्यर्थः । ननु त्वत्पक्षवन्मत्यपि स्यादभावसमर्ग इत्यत आह । तादात्म्ये हौति । त्वया प्रतियोगितादात्म्यमभावस्येष्यते प्रतियोग्यविरुद्धत्वं च । तच्च मया नेव्यत') दति न मत्य दोषावकाश इति भावः । विरोधित्वं चेत्यत्र विरुद्धमित्यनुषज्यते । अतिरिकाभाव बाधकानुरोधा ति यदलं तबाह । नापोति ॥
भगौ० टौ. . प्रभावो वेति । यथा तस्मिन्ने तन्तौ भाविनः पटान्तरस्य प्रागभाव उत्पन्नश्च पट इत्यर्थः । तथा कार्यति । कार्यमेवाभाव दति पक्षे ऽपि तद्विरोधिलं तज्जातीयत्वं च म्यादित्यर्थः । प्रतियोगिनामममभावस्य तादात्म्यानभ्य पगमहेतमा । अप्रतियोगित्वेति । प्रतियोग्यनुयोगिभावम्य भेदाधिष्ठानत्वादित्यर्थ: । भिन्नति । प्रागभावप्रध्वंमयो: प्रतियोग्यममानकालत्वादित्यर्थः । सामान्यत इति । प्रतियोगितावच्छटकानुयोगितावछेदकयोरभेदे प्रतियोग्य नु यो गिभाव एव न म्यादित्यवश्यं तको विरुद्धधर्मसंमों वाच्यः । न हौति । भेद वेजात्यममानकालत्वे मति समर्गदर्शनादित्यर्थः । तादात्म्य हौति । हिशब्दस्नु शब्दार्थ
(१) ते च मयानेयेते-पा० २ पु० ।
For Private and Personal Use Only