________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
२४६
नन्वतिरिक्ताभावपक्षे यथा पटः पटान्तराभाववांच तज्जातीयश्च अभावो वा पटविरोधौ पटान्तरसहवृत्तिश्चेति न कश्चिबिरोधः तथा कार्याभावपक्षेऽपि भविष्यतीति। नैतदेवं, प्रतियोगिना हि तादात्म्यसंसर्गकजातीयत्वानि ध्यन्ते अप्रतियोगित्वप्रसङ्गात् भिन्नकालत्वात् मामान्यतो विरुद्धधर्मसंमर्गाच, अप्रतियोगिना तु संसर्ग को दोषः न हि भेदविजातीयतककालताः संसर्गविरोधिन्यः तादात्यं हि संसर्गित्वे विरुद्धं विगेधित्वं च ते च नेष्येते एव। नापि बाधकानुरोधस्तदभावात् ॥ ____ाङ्क • टो० । पटान्तराभाववानित्यन्तरपदं स्फुटार्थम् । यचा पटः पटाभाववानपि पटजातौयस्तथा तन्तरपि तन्तु निवृत्तिर्भवेत् पटविरोध्ययभावः पटान्तरममानाधिकरणस्त्वया यथेचते तथा तन्तु विनाशोपि तन्तर्मयेय्यत इत्यर्थः। कायाभावपक्ष इति। कार्यरूपाभावपक्ष इत्यर्थः । प्रतियोगिना होति। स्वाभावतादात्म्यं स्वममर्गाभावसामानाधिकरण्यं स्वाभावममान )जातौ यत्वं विरुद्ध तच्च न मयेष्यत इत्यर्थः । श्रभावम्य प्रतियोगितादात्म्याभावे हेतमाह अप्रतियोगित्वति । प्रतियोग्यनुयोगिभावस्य भेदनियतत्त्वादिति भावः । विनाशस्य प्रतियोग्यमंसर्ग हेतुमाह । भित्रकालत्वादिति अभावस्य प्रतियोग्येकजात्याभावे हेतुमाह । सामान्यत दति
(१) सम्बन्धकजातीय-पा० २ पु० ।
For Private and Personal Use Only