________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
मन्तानीयस्तन्तुविनाशः कथं तन्तुमामान्यविरोधी, तत्सामान्या भिन्नत्वावच्छेदकरूपवतस्तत्मामान्यभिन्नत्वायोगात् । न हि नोलमामान्याभिन्नत्वावच्छेदकनौलत्वशालि नौलं नौलमामान्यभिन्नमित्यर्थः । नौलपौतादिवत्तन्तु विनाशयोः मामान्यतो न विरोधोऽपि तु व्यक्तिविशेषयोरेवेति न तन्त विनाशम्य नन्त विशेषत्वानुपपत्चिरित्यापाते । विशेषमात्र प्रवेति । यथा भवतां जन्यविनाशिनोरम्मा के वा कलमाङ्कर कुर्वट्पयोः सामान्यतो न विरोधी नायविरोधः क्वचित्ममावेशम्य मिथो व्यभिचारम्य च दर्शनात्, तथा तन्तविनाशयोरपौत्यभ्युपगमे ऽन्यतरतन्तुमादायाऽनुगततन्तुविनाशव्यवहारानुपपत्तिरित्याह । श्रोमितौति । ननु न तन्तमामान्यं न तन्तमात्रं वा तन्तु विनाश व्यवहार निमित्तम् ? श्राद्य तन्नतन्तुभन्मनोर्व्यभिचारात्, परं तु मभागो विसभागो वा तत्का येमन्तान एव, एवमन्यत्रापौति चेत् । न। मन्तानत्वस्य दर्वचत्वात् । ननु तन्तु बादिमामान्यम्यालौकत्वादपाधिमाहित्येनानुगततन्त विना शव्यवहार इत्याशयेन शङ्कते । मामान्यस्येति । अपिकारादविरोधः। तम्येति । तस्य भेदमियपयोगिनो विरोधस्य तदाश्रयत्वात्मामान्याश्रयत्वात् । सामान्यमनुगतो धर्मः । अयमर्थः एकमात्रवृत्तिधर्मयो विरोधो नाश्रयभेदमग्टहौत्वा शक्यग्रहः ग्टहोते तु तम्मिन् विरोधानुधावनमनर्थकमत: मामान्ययोः मामान्यावच्छिन्नयोर्वा श्राश्रयान्तरे विरोधो रहौतव्यः तच्चेदलोकतया न विरोधोपयोगि, न तर्हि विरुद्धधर्माध्यासेन भेदम्य मिद्धिरिति ॥
For Private and Personal Use Only