SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra च www.kobatirth.org , 10 क्षणभङ्गवादः । तवि विशेषत एवं विरोधः स्यात् तत्कारणम्य ततोरेव तत्कार्य तन्तु रोध:, तथा च तन्तुजातीयोऽपि तन्त्वन्तरविरोधी स्यादित्याह । विशेषेति । एवं सति सामान्यतस्तन्तु विनाशो न तन्तु विरहस्वभावो न वा तद्विपरीत इत्युभयानात्मकत्वं विरुद्धं 'परस्परविरोधे हि न प्रकारान्तरस्थिति'रिति न्यायादित्याह । तत्किमिति । यदि सामान्यतस्तन्तविना शोभिहितपक्षदयानात्मको विशेषत एव विरोधाङ्गौकारादित्युपेयते तदानुगत विनाशव्यवहारानुपपत्तिः कार्यमेव विनाश इति हानापत्तिश्चत्याह । श्रीमिति । ननु तन्तत्वादिमा मान्यमलोकत्वान्न विरुद्धत्वावच्छेदकं न वाऽलोकस्वलक्षणयोः सम्बन्धः सम्भवतीत्याह । सामान्यस्येति । एवं मति विरुद्धधर्माध्यामाद्भेदो न स्यादिरुद्धधर्मस्यानुगतत्वेनालीकतया स्वलक्षणनामम्बन्धादित्याह । विलीनमिति । तस्य भेदस्य । तदाश्रयत्वात् विरुद्धधर्माश्रयत्वादित्यर्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir २४७ मभागसन्ताने कार्यस्य विनाशत्वे बाधकान्तर C घु टो माह । अपि चेति । मामान्यतस्तन्तु विनाशत्वेन । तन्तोस्तन्तुमामान्यस्य विर होऽन्योन्याभावः स्वभावो यस्य स तथा तन्तुविनाश: तन्तुविनाशत्वावच्छेदेन तन्तुभामान्यभिन्नस्तन्तुमामान्याभिन्नो बेति विकल्पार्थः । श्राद्य इति । तत्सामान्यभिन्नत्वावच्छेदकरूपवतस्तद्विशेषत्वायोगात् न ह्यनौलमा मान्यभिन्नत्वावच्छेदकरूपनौलत्ववन्नौलमनौलविशेषो भवि तुमर्हतीत्यर्थः । विरोधो भेदः । द्वितीये भस्मादिलचणविमभाग (५) विशेष इति पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy