________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
यात्मतत्त्वविवेक सटौके
विरोधित्वं ब्रमः, किं तु पूर्वतन्तोरुत्तरतन्तर्विरोधोत्याचक्ष्म हे दति न विरोध दति शङ्कते । विशेष एवेति सप्तमी । विशेषाश्रितो विरोधो न मामान्याश्रित इत्यर्थ । अनुभयेति । मामान्यतो न विरोधी नावविरोधीत्यर्थः । सामान्यतो विरोधित्वे तन्तरेव न स्यात् अविरोधित्वे तन्नमित्तिरूपो न स्यादिति भावः । ननु भवत् तन्तः सामान्यतोऽनुभयखभाव: किं नः किन्न विशेषत एव विरोधानिवृत्तिकपता भवेदित्यत आह । श्रोमिति । अन्यतरेति । विरोधमादाय तम्तव्यवहारानुपपत्तिरित्यविरोधपक्ष पाश्रयणीयस्तथा च विनाशयवहारानुपपत्तिरित्यर्थः । ननु सामान्यतो विरोध्यविरोधिचिन्ता तदा भवेत् यदि मामान्य भवेत् तदेव तु नास्तीत्याह । मामान्यस्येति । एवं मति गोवाश्वत्वलक्षणविरुद्धधर्माध्यामाभावादिवाश्चादौनामभेद आपद्यतेत्याह । बिलौनमिति । तम्य भेदम्य । तदाश्रयत्वात् तदधौनत्वादित्यर्थः ॥
भगौ० टौ। तन्तमालात्मक एव पट: पूर्वतन्तुमालाया विनाश इत्यत्र दूषणान्तरमाह । अपि चेति । तन्त विना गः पूर्वतन्तुविनाशत्वेनाभिमतस्तन्तु विशेष इत्यर्थः । मामान्यत इति । तन्त्वन रूपेण तन्नोबिना गस्वरूपत्वमित्यर्थः । तद्विपरीत इति । न सामान्येन रूपेण तन्तोम्तथात्वमित्यर्थः । कथमिति । तन्तोस्तन्तत्वेनैव रूपेण तन्तुविरुद्धत्वे तन्तुविशेषत्वं न म्यादित्यर्थः । मामान्यतो नौलत्वेनैव रूपेणेत्यर्थः । ननु तन्तत्वेनाविरुद्धत्वेऽपि
For Private and Personal Use Only