SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगाभवादः । २४५ जन्यत्वेनाभावात्मनि च पटजन्यान्तरे पटस्य ताविति मिति कार्यभावादन्य एव भावस्य विनाश इत्यर्थः ॥ अपि च तन्त विनाशः सामान्यतस्तन्तुविरह स्वभावो वा स्यात् तदिपतो वा। आधे कथं सन्वन्तरं. न हि सामान्यतो नौलमनौलविरुद्वस्वभावमनौलान्तरम्। दितीय कथं तदिगेधौ, न हि नौलं सामान्यतोऽपि नौलान्तरविरोधि। विशेषमात्र एवायं विरोध) इति चेत् ! तत् किं सामान्य ताऽनुभयस्वभाव एव विनाशः । श्रामिति ब्रवतोऽन्यतरमुपादाय विनाशव्यवहागनुपपत्तिः। सामान्यस्यालोकत्वात् तत्र विरोधोऽपि किं करिष्यतौति चेत् ! बिलौनमिदानों विरुड्वधर्माध्यासेन भेदप्रत्याशया, तस्य तदाश्रयत्वात्॥ शाङ्क • टौ । तन्तु विनाश इति। तन्तुरूपो विनाशस्तस्त्वन्तरस्य तन्तत्वावच्छिन्नस्यैव यदि विरोधी तदा तन्वन्तरं कथं भवेत् । न हि मामान्यत एवानौलविरुद्धस्वभाव नौलमनौलं भवतीत्यर्थः । द्वितीय इति। मामान्यतो न तद्विरोधौति यदि तदा तन्तः सामान्यतः तन्त विरोधी कथं भवेत् । न हि नौलं नौलत्वेन कदाचिनौलविरोधि भवतीत्यर्थः। ननु न तन्तत्वेनैव तन्तोस्तन्त (१) विशेष एवात्र विरोध-पा० १ पू० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy