________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
आत्मतत्त्वविवेके सटौके
त्यर्थः । व्यतिकृतं विति । मिवौ वा तत्साधनाय हेत्वभिधानवैवर्यमित्यर्थः । कार्यस्य विनासत्वे मिद्धे व्यकिभेद मिशित मिड्डौ च कार्यम्य विनाशत्वसिद्धिरित्यर्थः । यद्येवमिति । यदि कार्यमेव विमानः स्थादित्यर्थः । तदसिद्धाविति । तन्तुमालाया निवृत्तिरूपत्वासिङावपि सियतम्तम्य पटनिवृत्तिव्यवहारस्येत्यर्थः । निमित्तान्तरं कार्यभिन्नं ध्वंसरूपमित्यर्थः ॥
रघु० टौ। एकत्र बाधकबलादतिरिके विनाशे सिद्धे विवभागमम्तानेपि तथैव कल्यत इत्याशयवान बाधकमाह । यदि हौति । तन्तु भिन्नत्वा भिन्नत्व विप्रतिपत्तावपि दुरपहवम्तावत्मर्वानुभवमिद्धः पटो धर्मों, भवितव्यं च तम्यावश्यं कादाचित्कस्य सतो विनाशेन, म चेदतिरिक्षः, मिद्धमौहितम् । अथ तन्तुमालामाचं किं वा तद्विशेषः । श्राधे कथमिति । तदाश्रय इति स्वमतेन । तदात्मक इति परमतेन । द्वितीयं शकते। अन्यैवेति । पटाकारेभ्यस्तन्तुभ्योऽन्यैव तदुत्तरकालोना तन्तुमालेत्यर्थः । दूत एवेति । वर्तमानतन्तमालायाः पूर्वकालीनतन्मालाव्यावृत्तेः पटनागात्मकले सिद्धे भेदसिद्धिः मिद्धे च भेदे तसिद्धिरित्यर्थः । नम्वेवमपि सन्देहे न बाधकबलमत प्राह । तदसिद्धावपौत्यादि । उपलक्षणं चैतत्। तत्सिद्धावप्यसिहात इत्यपि द्रष्टव्यम् । पटो हि यादृशस्तादृशो भवतु, ग्टह्य ते तावत् तन्तभ्यो भिन्नत्वेन तन्जन्यत्वेन च, न च तथापि तन्तुविनाशबुद्धिव्यपदेशौ भवतः, भवतश्च तन्तुमालायाः पूर्वतन्तविरहाभिन्नत्वेन गृह्यमाणे ऽग्टह्यमाणे च पट
For Private and Personal Use Only