________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२४३
विरोध दति शङ्कते । अन्यैवेति । तद्विजातीया वा तभित्रा वा । नाघः तथाऽननुभवात्। नान्यः क्षणभङ्गामिद्धेरिति परिहरति। न तावदिति। यद्यपि जातिकृतान्यत्वं व्यक्रिकृतान्यत्वे मटेव, न ह्येकस्यां व्यको क्रमेण जातिभेदः सम्भवतीति पृथक् विकल्पानुपपत्तिस्तथाप्युपपत्तिमौकर्यादेतदक्रम् । उत्तरतन्तुमाला पूर्वतन्तुमालातो भेद एव मति तबित्तिरूपा भवति नान्यथेति तसिद्धिरित्यत्राह । दत एवेति । पूर्वापरतन्तुमालयोर्भेदे मति नित्तिरूपत्वं, निवृत्तिरूपतायां च मत्यां भेद इत्यन्योन्याश्रय इत्यर्थः । एवमिति । उत्तरतन्तुमाला पूर्वतन्तमालानिवृत्तिः स्यात् को दोषो निवृत्त्यतरखौकारे गौरवमिति भावः । प्रमाणाभाव इति । उत्तरतन्तमालायाः पूर्वतन्त निवृत्तिरूपत्त्वे भिन्नत्वे च प्रमाणाभाव दत्यर्थः । न वा ईदृशो १) व्यवहार इत्याह । व्यवहारेति । नदमिद्धाविति । यत्राश्रयनामादेव पटनाशस्तत्र तन्तुमालाया अप्रमिद्धावपि पटनाशव्यवहारो निमित्तान्तरात् पटध्वंमरूपादेव वक्रव्य इत्यर्थः । तन्तुमालाया निवृत्तिरूपत्वामिद्धावपौत्यन्ये ।
भगौ ० टी० । स्वमतमाश्रित्याह । कथमिति । विनाशस्य प्रतियोग्यनाश्रयत्वादित्यर्थः । बौद्धनयेनाह । तदात्मकत्त्वे वेति । विनाशम्य प्रतियोग्धनात्मकत्वादित्यर्थः । अन्यैवेति । अमौ तन्तमाला कारणविरोधिनौ कार्यमन्ततिरम्यैव विनाशामिकेत्यर्थः । न तावदिति । तन्तषु जातिभेदस्य योग्या नुपलश्चिबाधितत्वादि
(१) तादृश इति १ पु० पा० ।
For Private and Personal Use Only