SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः | 9 31 Acharya Shri Kailassagarsuri Gyanmandir भावः । नन् पटे नष्ट तन्तुमालालचणं कायें यत्र जायते तत्र पटना प्रतौतिव्यवहारौ स्त एवेत्याह । विभागेति । विभागमन्ततावप्येतद्दृष्टान्तेन तथोत्रेयमिति हृदयम् ॥ 1 भगौ० टौ० । यद्यपि पटकाले वेमादय उपलभ्यन्ते तथापि पटोत्पत्तिप्राकालौ नवमादिभ्योऽन्य एवं पटकालौनास्त इत्याह । न ते त इति । चणिकत्वामिद्भाविदमप्यमिद्धमित्याह । किमचेति । नन् त एवोपलभ्यन्त इत्यमानकत्वादसिद्धमित्याह । अभेदेऽपीति यद्यप्यभेदे प्रत्यभिज्ञानमेव मानं वक्ष्यते तथाप्यापाततः सन्देहे ऽपि न कार्यात्मता विनाशस्य निर्वहतीत्याह । माभूदिति । ननु तन्तुभिन्ने पटावयविनि मानाभावात् तन्तव एव तथोत्पन्नाः पटत्वेन व्यवह्रियन्ते तथा च पूर्वापरतन्तूनां मिथस्तन्तुवमाजात्येन भेदाग्रहात् पूर्वतन्तुविनाशत्वेनोत्तरतन्तवो न व्यवड़ियन्ते इत्याह । पटम्येति । ननु यत्तन्तुभिस्तन्तवो जन्यन्ते पटो वा तच तन्तुविनाशायवहारोऽपि यत्र पटेन तन्तवो जन्यन्ते तत्रोत्पन्नेषु तन्तुषु पटो नष्ट इति व्यवहारोस्येवेति तदनुसारात् सभागमन्ततावपि कार्यमेव विनाश इति कल्प्यत इत्याह । विसभागेति : विमभागो विमदृशः ॥ २४१ रघु · टी. • । न ते तइति । उपलभ्यमाना वेमादयः पटपूर्वकालोनेभ्यो भिन्ना इत्यर्थ: । पटस्येति । तथोत्पन्नानामेव तन्तूनां पटवात तेषा च ममादृश्येन भेदाग्रहाज्जन्यत्वाग्रहण न विनाश For Private and Personal Use Only F
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy