________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
६०६
कम्यैकत्र संमगं विषयौकुर्वदध्यक्षमेव तदभावं व्यवच्छिन्दह्याप्यमन्यसंसर्ग व्यवच्छिनत्तौत्याह । अध्यक्षमेवेति । एकावयववृत्तित्वे नावयवान्तरावृत्तित्वं रूपादिवदनुमातमपि शक्यमिति भावः । एकसमर्गपरिच्छेदकमयक्ष तदभावं व्यवछिन्ददप्यन्यसंसर्ग न व्यवछिनत्ति, एकेनैवाध्यक्षणेकदाऽनेकसंसर्गस्य विषयौकरणादित्याह । स्थादपौति । प्रात्मानमपौति । प्रतिक्षिपेदित्यन्वयः । प्रत्यक्षमप्यनेकममगं विषयोकुर्वदनेकर्मम!त्यवयविवत्तदपि न स्यादित्यर्थः । अन्तत दति । अनेकवृत्तेरेकस्यानभ्युपगमे षटपरमावत्तिः परमाणरप्येको न स्यादित्यर्थः ॥
रघ० टी० । अतद्देशत्वं हि तदन्यदेशत्वं वा तद्देशत्वाभावो वा । श्राद्ये विरोधेति । द्वितीये तद्देशवेति । स्थिरस्य तद्देशमंयोगिनः कदाचित् तदभावः कालभेदादविरुद्ध इति भावः । एतेनाश्रयनाशनाग्यो व्याख्यातः । तदभावव्यवच्छेदमुखेनेति । व्यापकस्य तद्देत्तित्वाभावस्य निवृत्तौ व्याप्यस्य तदन्यत्तिवस्थापि निवृत्तेरिति । एकानेकसंसर्गित्वस्य प्रत्यक्षसिद्धत्वान तादृशौ व्याप्तिरित्याह । स्यादिति । प्रात्मानमिति। प्रत्यक्षस्याप्यनेकविषयसंसर्गित्वात् ॥
एतेन वृत्तिविकल्यो निरस्तः, परमाणुवृत्त्याऽववयविवृत्तेस्तुल्ययोगक्षेमत्वात् ।
For Private and Personal Use Only