________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
___शाह • टौ • । एतेनेति। अवयविनि मम्भवेनेत्यर्थः । वृत्तिविकल्प इति । अवयवौ यद्येकस्मिन्नवयवे काय॑न वर्तत तदाऽवयवान्तरे न वर्ततेव, एकत्रैव परिममाप्तेः । नाप्येकदेशेन, अवयवभिन्नम्यैक दे शम्याभावात् । तथा च न वर्त्तत इत्यायातम् । एवं संयोगविभागमामान्यादीनां प्रतिक्षेप इति बौद्धवाः । अत्र प्रतिवन्दिमाह । परमाण्विति। परमाणो मंयोगलक्षणा वृत्तिरवयविनि तु ममवाय इति विशेषः । एकत्रावयविनि कास्यकदेशव्यवस्यैव नास्तौति न तद्विकल्यावमर इत्यग्रे स्फुटौभविश्यति ॥
तदाऽ
भगी. टौ. । नन्ववयवेव्ववयवौ यदि कायेन वर्त्तते, तदाऽवयवान्तरे न वर्त्तते, न ह्यस्ति सम्भवः कास्यन तत्रैव वर्त्ततेऽवयवान्तरवृत्तिश्चेति । नाप्येकदेशेन वर्तते, एकदेशान्तराभावादिति वृत्तिव्यापकतदभयाभावान्न वर्त्तत एवेत्यत श्राह। एतेनेति। षङ्गिः परमाण भिरेकः परमाण: संसृष्टः किं कायनेकदेशेन वेति विकल्पात् । अथैकरूपे परमाणो न कात्यैकदेशविकन्यसम्भवः, तदाऽवयविन्य पि तुल्यमित्यर्थः ॥
रघु • टौ० । वृत्तिविकल्पः कात्स्यैकटे शाभ्याम् । एकत्र कास्य न वृत्तावन्यत्र वृत्त्यमम्भवः, एकदेशेन च वृत्तौ तत्र तत्राप्येक देशान्तरापेक्षायामनवस्था ॥
For Private and Personal Use Only