________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थमावादः।
अस्तु तर्हि चित्रे नौलानौलादिविरोधः। न हि तदेकं रूपं चिचत्वविरोधात्, नाप्यनेकम्, एकावयविसमवायविरोधात् । न चानेकं व्यापकं, तथानुपलम्मविरोधात् । न चाव्यापकं, स्वाभावविदेशजातीयत्वविरोधात् , अन्यथा विरोधाविरोधव्यवस्थाविरोधात्। न चारूप एवावयवी, चाक्षुषत्वविरोधादिति चेन्न। __शङ्क० टी० । चित्रः पटो गुणविरोधाकः स्यादित्याधिपति । अस्विति । चित्रवेति। नानाभूत एव वस्तुनि चिचपदप्रयोगादित्यर्थः । स्वाभावेति । रूपादौनां व्याप्यवत्तिजातीयत्वेनाव्याप्यवत्तित्वविरोधादित्यर्थः। ननु यथा रोतको गुणविरोधेन नौरव, तथा पटोपि नौरूप एव म्यादित्यत पाह। न चेति ॥
भगो. टौ० । ननु विजातौथवर्णनानातवारचपटे नौलपौनादिविरुद्धधर्माध्यामानैकोऽवयवोत्याह । अस्विति । तदुपपादयति । न हौति । तादृशे पटे यट्रपं तद्ययेकं तदा चित्रं न स्यात्, नानाभूतस्य चित्रपदवाच्यत्वादित्यर्थः । नन्वनेकमेव रूपं नौलत्वादिविरुद्धशातिमत्तया चित्रमुचत इत्याह । नानेकमिति। विरुद्धानेकजातौयरूपस्यैकत्रावयविनि विरोधादवत्तेरित्यर्थः । अथ तादृशपटवत्ति रूपमने ? ताप्यवृत्त्यव्याप्यत्ति वा । आधे न चानेकमिति। मकलावयवावच्छेदेनावयविनि विजातीयानेकरूपानुपलब्धेरित्यर्थः । अन्ये न चेति । संस्कारवान्यमूर्तमात्र
For Private and Personal Use Only