________________
Shri Mahavir Jain Aradhana Kendra
६१२
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
वृत्तिगुणवृत्तिगुणत्वव्याप्यजाते व्याप्यवृत्तिवृत्तित्वविरोधादित्यर्थः । एतच्च चतुर्थाध्यायप्रकाशे व्यत्पादितमस्माभिः । श्रन्यथेति । परस्पराभावव्याप्ययोः मामानाधिकरण्य दूत्यर्थः । न चारूप इति । न चोद्भूतरूपवदवयवसमवेतत्वं द्रव्यचानुषले प्रयोजकम् चित्रावयवा - रखे तदभावात् । न च माक्षात् परम्परामाधारणमवयवत्वम, समवायिकारणस्यैवावयवत्वात् श्रारभ्यारम्भकवादस्य निषेधात् ॥
रघु० टौ० । चित्रत्वविरोधात् नानारूपाणामेव चित्रपदार्थत्वात् । Untarata | युगपदेकचानेकरूपाणामवृत्तेः, अन्यथैकजातीयरूपारब्धेऽप्यनेकरूपवृत्तिप्रमङ्गात् । बलवद्वाधकान्तर
न च रूपवत्समवेतत्वं
माह । न चानेकमिति । चाक्षुषत्वेति । द्रव्यचाक्षुष तन्त्रम्, चित्रावयवपरम्परारब्धे तस्याप्यसम्भवात्, श्रारभ्यारम्भकवादस्य निरामात् नौलाद्यनेकस्वभावे लाघवेन रूपवत्त्वस्यैव प्रयोजकत्वेन कल्पनात् ॥
चित्रत्वं हि नानात्वं वा मिथोविरुद्धनानाजातिसमवायं वाऽभिप्रेत्य यदि एकत्वाभ्युपगमे विरोध उद्भाव्यते, तदैवमेतत्, न तु तथाऽभ्युपगमः । न खल्वनेकत्वं चित्रत्वम्, शुक्लेष्ठप्यनेकेषु चिचप्रत्ययप्रसङ्गात्, नाप्येकस्मिन् विरुद्धानेक जातिसमवायः, विरोधेनैव निराकृतत्वात् । अपि तु नौलत्वादिवञ्चिचत्वमपि जातिविशेष एव स चावयववृत्तिविजातीयरूपसमा
For Private and Personal Use Only