SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः । ६१३ हाराभिव्यङ्ग्यत्वान्नैकरूपावयवसहितस्यावयवन उपलम्भेऽप्युपलभ्यते । अत एव त्र्यणुके चित्रेपि चित्रप्रत्ययो न कदापि । तथाप्यचित्रे पार्श्वे चित्रप्रत्ययो मा भूत्, धवलप्रत्ययस्तु कुत इति चेत्, अवयवरूपसञ्चारेणावयविनोपि तथा प्रत्ययात् । अत एव यत्रा - वयवरूपं न प्रत्यक्षं तच चसरेणावेतदपि नास्ति, दृश्यमेव (वा)ह्यालोकरूपमारोप्य पिञ्जरस्त्वस रेणुरालोक्यते । ० शङ्क० रौ | चित्रः पट इति प्रतीतिर्न नानारूपावलम्बना, न वा नौलत्वपौतत्वविरुद्धूनानाजात्याश्रयैकरूपालम्बना, किन्तु तच्चिचत्वजातिमदेक चित्ररूपवदवयव्यालम्बनेति न विरोधगन्धोपौति परिहरति । चित्रत्वं होति । एवं तर्हि धवलेकपार्श्ववच्छेदेनोपलब्धेपि पटे चित्रप्रत्ययः स्यादित्यत श्राह । स चेति श्रत एवेति । तत्रावयवरूपस्य व्यञ्जकस्याग्रहादित्यर्थः । त तत्र पार्श्वे धवलप्रत्ययः कथम्, न हि तद्भवनं रूपमपि तु चित्रमिति शङ्कते । तथापीति । तत्रावयविरूपं न गृह्यत एव, किं त्ववयवरूपमात्रमिति परिहरति । श्रवयवेति । अत्रापि बस - रेणुरूपं दृष्टान्तमाह । अत एवेति । एतदपि नास्तीति । धवलादिप्रत्ययोपि नास्तीत्यर्थः । कौदृशौ तर्हि मरेणौ रूपप्रतिपत्तिरित्यत श्राह । दृश्यमेवेति || For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy