________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
१५३
विरुद्धधर्मसंमोऽसिद्ध इत्यर्थः । नन्वेकदेशे समर्थम्य देशान्तरे किमिदममामर्थं यदिरुयते कि सामर्थ्याभावविशिष्टस्य देशान्तरे तत्कार्याकारित्वम्या निषेधात् सत्त्वं देशान्तरावच्छेदेन तस्य सामर्थ्याभाववैशिष्ट्यं कि वासामर्थ्यविशिष्टस्य तस्य तनिष्ठसामर्थ्यस्य वा देशान्तरेऽभावः । नाद्यः द्वयमनभ्यपगमात् । न चेतरः अविरोधात् । एतेनाकरणं व्याख्यातम् । न चैकदेशकालमतो देशान्तरे कालान्तरे वा कथमसत्त्वमिति वाच्यम् तत्रामत्त्वं हि तव न्यभावः(१) तनिष्ठाभावप्रतियोगित्वं वा न चेदमन्यत्र मत्त्वेन विरुद्यते अतदिरहत्वादतदाक्षेपकत्वाचेनि । मैवम् एवमपि नैमित्तिकसुखादिममर्थम्य रूपादेरूपादे यकार्यदेशे सुखादिकारित्वं स्यात् सामर्थ्याविशेषात् । असामर्थ्य च विरुद्धधमाध्यामाइदापत्तिः। यदि न मामा विषेऽपि स्वभावादेव प्रतिनियतदेशकार्यकारित्वं तदा तथैव प्रतिनियतकालकार्यकारित्वमस्वित्यत्रात्वात्। अभिहितं च देशभेदावच्छेदेनैकग्य कालस्येव कालभेदावच्छेदेनैकस्यापि देशस्य करणाकरणादिकमविरुद्धमिति प्रसङ्गविपर्ययस्थितावपौत्यपिना सूचितम्। प्रसङ्गविपर्ययसामान्यासम्भवमसहमानोन्तराप्रसङ्गविपर्ययान्तरमाशते । नन्विति। कश्चिदनन्यः खमतेनेदम् । अन्य शब्दक्षणिकतामते तु यथान्यः शब्दः स्वनाशमिति द्रष्टव्यम् । यावत्मत्त्वमित्यत्र कार्यप्रागभावावच्छिनत्वेन मत्त्वं विशेषणीयमित्यपि कश्चित् । यत्त कश्चिदित्यनेनाविनश्यदवस्थोऽपि बोध्य इति कश्चित् तन्न खतोऽमिद्धेः
(१) तदृत्तित्वाभावः- पा० २ पु० ।
------------------------
21)
For Private and Personal Use Only