________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
प्रात्नतत्त्वविवेके मटौके
यत् किञ्चिद्रपविशिष्टस्य यावत्मत्त्वकरणेनैव माध्यमत्त्वे च महकारिविशिष्टस्य तथात्वादिष्टापादनाच्च इत्यनेन प्रकारेण प्रयोगोऽस्तु तेन कुशूलस्थवौजस्य पराभ्युपगतमेकदाङ्करकारित्वरूपहेतमत्त्वं लभ्यते । एकदा कदाचिद्भवतः कदाचिदकरणमार्वदिकाकरणे यावत्सत्त्वकरणकदाचित्करणव्यतिरेका विति न विपर्ययामङ्गतिः । यन्नातौयमेकदा यत् करोति नज्जातीयं किञ्चिद्यावत्मच तत् करोति यज्जातीयं किञ्चिदपि यावत्सत्त्वं यन्न करोति तब्जातीयं किमपि कदाचिदपि तन्न करोतौति यदि विवक्षितं तदा श्राद्ये कम्यचिद् बौजस्य यावत्सत्त्वमङ्करकारित्वापत्तावपौतरेषामेकदाङ्करकारिणां कालान्तरे तदकरणमविरुद्धम् । द्वितीये च ततो हेत्वमिद्धिः । समर्थबोजक्षणस्य यावत्मत्त्वमङ्करकारित्वोपगमात् बाधश्च(१)बीजजातीयस्यैव महकारिमम्पन्नस्याङ्करकारित्वात् ॥
प्रथमे इयमपि अनैकान्तिकम् अनियमदर्शनात् । द्वितीये इयमप्यन्यथासिद्धम् एकान्तासामर्थप्रयुक्तत्वादत्यन्ताकरणस्य सामर्थ्य मति सहकारिसन्निधिप्रयुक्तीत्वात् करणनियमस्य ॥
शाङ्क • टौ। अनियति । बोजजातीय एव करणाकरणयोर्दर्शनान्नेयं व्याप्तिरित्यर्थः । इयमपौति । प्रसङ्गम्तद्विपर्ययश्वेत्यर्थः । अन्यथामिद्धिमाह । एकान्त ति। शिलाशकलादावे
(१) बाधकाभावे--- इति क्वचित् ।
For Private and Personal Use Only