________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एकदाकरण महकारिक लाभप्रयुक्तमित्यर्थः ।
गाभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
कदाकारित्वे मत्यन्यदाप्यकारिलं स्वच्पायोग्यत्वप्रयुक्तः खरूपयोग्य
यावत्सत्त्वं च करणं महकारि
१५५
भगौ० टौ० । अनियमति । बौजजातीय एवं सहकारिमाहित्या साहित्ययोरङ्करकरणाकरणदर्शनादित्यर्थः । इयमपौति । प्रमङ्गस्तद्विपर्ययश्चेत्यर्थः । श्रन्यथासिद्धिमुपपादयति । एकान्तेति एकदा तदकारिणोऽन्यदापि तदकारित्वं शिलाशकलादौ स्वरूपायोग्यत्वप्रयुक्रम् न त्वेकदा तज्जनकत्वप्रयुक्तम् एकदा कारिणश्व स्वरूपयोग्य यावत्सत्त्वं करणं यावत्सत्त्वं महकारिसमवधानप्रयुक्तमित्यर्थः ।
For Private and Personal Use Only
-
रघु • टी० श्रथ यज्जातीयमेकदा यत्करोति तज्जातौयं सर्व यावत्मत्वं तत् करोति यज्जातीयं किञ्चिद्यावत्सत्त्वं यन्न करोति तज्जातीय किमपि कदापि तत्र करोतीति तत्राह । इयमपीति । दयं प्रमङ्गम्य विपर्ययस्य च साधनम् । श्रजियमेति । श्रङ्करकारिलामकुराकारिणां च बौजजातीयानां भवताप्यङ्गीकारादिति भावः । श्रन्यथासिद्धं व्याप्यत्वामिद्धम् । एकान्तेति । सामर्थ स्वरूपयोग्यता महकारियोग्यता च । श्रत्यन्ता करणं यावत्सत्त्वमकरणम् । तथा च शिलादे: सहकारिमहितस्याप्यकरणं स्वरूपायोग्यत्वात् स्वरूपयोग्यम्य च बौजादेरकरणं महकारिवैकल्यात् तस्य चात्यन्तिकत्व - कादाचित्कत्वाभ्यामकरणस्याप्यात्यन्तिकत्वकदाचित्कत्वं इत्यर्थः ॥