________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
। एतेन यद्यत्करोति तत्तदुत्पन्नमाचं यथा कर्मविभागं यदुत्पन्नमाचं यन्न करोति तन कदाचिदपि यथा शिलाशकलमङ्गुरमिति निरस्तम् । अचापि पूर्ववदनैकान्तान्यथासिद्धौ दोषाविति ॥
प्राङ्क. टी.। मत्त्वक्षणिकत्वव्याप्तिग्रहानुकूलमेव प्रमङ्गविपर्ययान्तरमाशङ्कव निराकरोति ! एतेनेति। पूर्ववदितिजात्यभिप्रायेणानकान्तिकत्वं न हि बौजजातीयमुत्पत्रमानमेव करोति। या च व्यनिरुत्पत्त्यनन्तरमेव करोति तत्र तत्तत्महकारिलाभस्तत्त्वमित्यर्थ:(२) ॥ _
भगौ• टो। उकयुक्त्यैव प्रसङ्गविपर्ययान्तरं निराकरोति । एतेनेति ॥
रघु० टौ । एतेनेत्यादि। उत्पबमाचं करोति तन कदाचिदपि तत् करोति उदाहरणाभ्यां तदनुरूपावुपमयावपि सूचितौ । पूर्ववदिति जात्यभिप्रायेऽनेकान्तः व्यत्यभिप्राये चान्यथामिद्धिषः ॥
नापि तृतीयः कृतकत्वानित्यत्वादेरपि परस्पराभाववत्तामात्रेणैव विरोधप्रसङ्गादिति ॥
(१) अन्यथासिद्धदोषौ-पा० १ पु० । (२) तन्वमित्यर्थः-पा. ३ पु० । (३) कृतकत्वामित्यत्वयोरपि-पा० १ पु. ।
For Private and Personal Use Only