SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः ३२७ शङ्क० टौ । जरभेदादपकाराभेदे सर्वोपाधिसहितबोधोऽबोधोवेति दूषयति । यत्त्विति । यद्यपि धर्मिमात्राधौनत्वे तद्दोधाधीनत्वे च योगपद्यबोधनियमो न भवति, तथापि तदपि नेष्यत इति भावः ॥ रघु० टौ. । तद्वोधेति । यद्यपि धर्मबोधस्य धर्मिबोधाधौनत्वेन धर्माबोधनत्वेन धर्मिबोधनत्वाभावसाधनं सुदूरनिरस्तं, तथापि यगपदशेषधर्मग्रहापादकत्वाभावात्तन्निरम्यत इति भावः । तावन्मानं धर्मिमात्रम् ॥ एतेन भेदाइमिणः प्रतीतावपि शब्दलिङ्गहारा धर्माणां चेदप्रतौतिः, इन्द्रियहारापि माभूदित्यादिकं तु कर्णस्पर्श कटिचालनमपास्तम् । तत्तदुपः ध्युपलम्भसामग्रौविरह काले प्रसज्जितस्येष्टत्वात् । विचित्रशक्तित्वाच्च प्रमाणानाम्, लिङ्गस्य प्रसिद्धप्रतिबन्धप्रतिसन्धानशक्तिकत्वात्, शब्दस्य समयसौमविक्रमत्वात, इन्दियस्य त्वर्थ शक्तरप्यपेक्षणात् । न तु सम्बड्डोऽर्थ इत्येव प्रमाणैः प्रमाप्यते, २) अतिप्रसङ्गात्। यस्य तूपाधेरुपलम्भ एव येन प्रमाणेन धर्म्यपलभ्यते तस्यानुपलम्भे स तेन नोपलभ्यत इति परं युज्यते, सर्वोपाध्यनुपलभ वा, तथा च सिद्धसाधनमिति सङ्कपः ॥ (१) प्रत्याप्यते इति १ घु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy