________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
आत्दा तत्त्वविवेक मटोक
गमेऽनवस्था । धर्मिस्वरूपमात्राधौनत्वेन धर्मिकारणाधीनत्वेन वा शक दानुपपत्तिः, शक्रियोगपदाच्चोपकारम्य ज्ञानम्य च योगपदामावश्यक, तदनं
एकोपकारके ग्राह्ये नोपकारामततोऽपरे ।
दृष्टे तमिमन्नदृष्टा ये तद्ग्रहे मकनग्रहः । दति टीकाकारोपदर्शितस्तु ग्रन्थो विस्तरभयान्नेह प्रस्तुयते इति प्रमाणटोकायामेवानमंधेय इति । तम्य भाववैचिशस्य । स्वकारपोति, जन्यनुपाधिमधिकृत्य । तम्य कारणस्य । म्यादेतत् । मिद्धे बोधकमामग्रौप्रतिनियमे तन्नियामक स्वभाववैचित्र्यमास्थेय, तदेव तु कुत इत्यत आह । तम्यापौति । तदा व्यवहितस्य गुणीभूतम्यापि मामग्रौप्रतिनियमस्य परामर्को योग्यताबलात् । कार्य धर्मिणि सह्यमाणे कदाचिदेव कस्यचिदपाधेहः अन्वयव्यतिरेकाभ्यां कारणत्वग्रहेपि अपरिदृश्यमानकारणास्य कथं मिद्धिरित्यत आह । तस्या पौति । इत्यपि केचित् ॥
यत्त शक्तरभेदादित्यादि, तत्तदा शोभेत यदि धर्मिमाचाधौनस्तद्दोधमात्राधीनो) वा तावन्मावबोधसामग्यधौनो वा यावदुपाधिभेद बोधः स्यात्, न चैवम् ।
(१) धौनस्ताव० इति १ पु० पा० । (२) उपाधिबोधः इति १ पु० पा० ।
For Private and Personal Use Only