SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणाभवादः । ३२५ ग्राहकमाह । धर्मिबोधेपौति । धर्माणामिति निर्धारणे षष्ठी । धर्मिज्ञानेपि कश्चिद्धी ग्टह्यते कश्चि वेत्युपकारभेदानियमः स्यात्, एवमुपकारेपि कर्तव्ये उपकारान्तरस्य शकावपि शक्त्यन्तरापेक्षायामनवस्थेत्युपकारशक्त्योरभेदो वाच्यः, तथा चैकोपाधिविशिष्ट धर्मिग्रहे मकलोपाधिविशिष्टतद्वहः स्यादित्यर्थः । तदाह । एकोपकारके ग्राह्ये नोपकारास्ततोपरे । दृष्ट तस्मिनदृष्टा ये तद्गुहे सकलग्रह इति । मामग्रीभेदाद्धर्मिबोधेपि कस्यचिद्धर्मस्य बोधेपि कस्यचिदबोध: स्थादिति मन्दिग्धानेकान्ति कमित्याह । उपाधितद्वतामिति ॥ रघु० टी०। बोधनत्वं बोधरूपत्वं बोधजनकत्वं यत्पत्तिभेदात् । तथा च विकल्पे धर्माबोधरूपत्वेन धर्मिबोधरूपत्वाभावः शब्द च धर्माबोधकत्वे धर्मिबोधकत्वाभाव: माध्य इति । प्रथामिद्धो हेतुर्गाधर्मगोत्वबोधनत्वात् तयोरत अाह । नौलेति । तथा च यत्किंचिद्धर्माबोधनत्वं हेतुन तु धर्ममात्राबोधनत्वमिति भावः । नियम माधयति। धर्मोति। धर्माणां मध्ये । एतदुक्तं भवति, ज्ञायमाने धर्मिणि धर्मभ्य ज्ञानं धर्मिणि मत्तामात्रेण, धर्मिजनित ज्ञानानुकूलोपकारशालित्वेन वा, पाद्य युगपत्मर्वधर्मग्रहणध्रौव्यं, अन्ये धर्मिणोपकारस्य जनने स्वरूपेण तदनुकूलशनिशालिवेन वा । प्राये अविरोधात्मर्वत्रोपकाराधानायुगपत्मर्वग्रहणम् । द्वितीयेऽपि शक्तिरेका अनेका वा । एका चेत् पूर्वोक्तमनुवर्तते । अनेका चेत्तजननायानेकशक्यन्तराभ्यप For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy