________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
आत्मतत्त्वविवेक सटीके
धर्माणामिति । धर्माणां मध्य इत्यर्थः। उपकारे एपकारापेक्षा शाकावपि प्रात्यन्तरापेक्षायामनवस्थाभयेन धर्मिधर्मोहे पाहकाणां समानेव भकिरिति धर्मिणि ग्राह्यमाणे तङ्गताः सर्व एव धर्माग्योरन्नतो धर्म्यपि न ग्राह्यत इत्यायातम् । अत्र च विकल्प शब्दानां स्वलक्षणाविषयत्वमा परस्योद्देश्यं, न तु व्यावृत्तिविषयत्वमपि, तत्परत्वे मानम्यानुपदर्शनादित्यवधेयम् । उपाधितहतामिति । भेदस्य बहुशः साधितत्वादिति भावः । तदयोगपद्य दत । धर्मिग्रहधर्मग्रहमामय्योरयोगपद्य इत्यर्थः । ननूनं ममानशकिकत्वमतः प्रतिनियतमामग्रीवेद्यात्वमेव कथमत शाह । स्वभाववैचित्र्येति । ननु विचित्रस्वभाव एवानुपपत्र इत्यत आह । स्वकारणेति
भगौ• टो० । पूर्व मदसवमात्रानुपदर्शकत्वं विकृतम्, इदानौं धर्मान्तरानुपदर्शकत्वं हेतुमाह । यति । दृष्टान्ते शब्दपदं तज्जन्यज्ञानपरम् । यहा बोधनपदे भावकरणव्यत्यत्त्या हेतद्वये क्रमेण गोविकल्पगो शब्दो दृष्टान्तौ । ननु गोशब्दविकल्पयो!त्वत्वात्मकधर्मापदर्शकत्वाद्धेत्वमिद्धिरत पाह। नौलत्वादौति । तद्बोधनेपि नौखत्वादेरबोधनमस्त्येवेति यावत्तद्गतधर्मानुपदर्शकत्वं हेतुरित्यर्थः । यद्यप्यनेन गोखलक्षणाविषयकत्व मिद्धावपि विकन्त्यस्य व्यावृत्तिविषयकत्वं न मिद्यति, न वा गोत्वस्य व्यावृत्तित्वम्, तथापि विकल्पत्वात् स्वातिरिक्रपारमार्थिकाविषयत्वं विकल्पस्य सङ्गविकल्पवत् माध्यमित्याः । व्याप्ति
For Private and Personal Use Only