SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२८ आत्मतत्त्वविवेके सटोके शङ्क० टौ। भेदादिति । धर्मधर्मिणो दादित्यर्थः । प्राब्दलिङ्गाभ्यां यथा वहे रूपपरिमाणादिकं न ग्टह्यते, किंतु वहिवरूपमात्रं, तथा प्रत्यक्षमपि धर्मिमात्रविषयमन्तु, प्रमाणानां तुल्यप्रतिभासमामान्या(दिति भावः। शब्द लिङ्गस्वाभाव्यं कर्णस्पर्श:, तददेव प्रत्यक्षस्वाभाव्यापादन कटिचालनम्। यदा यावद्धर्माणामग्रहणं कर्णस्पर्शः, तहदेव धर्मिणोप्यग्रहणापादनं कटिचालनम् । यदा यावद्धर्मविशिष्टधर्म्यग्रहणं चेदिति कर्ण स्वर्गः, तदा विकल्पकानामतयावृत्तिविषयतापादन कटिचालनम् । यथा शब्दलिङ्गे उपाधि न टलौतः, तथा प्रत्यक्षमध्यपाधिं न लौयादित्यापादने वैय्यधिकरण्यान्मूलशैथिल्यमुक्ता दृष्टापादनमाह । तत्तदिति । तर्कमूलव्याप्तावुपाधिमाह । विचित्रेति । शनिवैचित्र्यान्न तुल्याभासनियम इत्यर्थः । विचित्रशकिकत्वमेवाह । लिङ्गस्येति । प्रसिद्धो दृढतरप्रमाणावधारितो यः प्रतिबन्धस्तत्प्रतिसन्धानं पक्षधर्म मैव शकिर्यस्येत्यर्थः । समयः मङ्केतः । ॐव मौमा मर्यादा तदायत्तोविक्रमः प्रवृत्तिर्यस्येत्यर्थः । अर्थशकेरिति । तथा चेन्द्रियार्थमन्निकर्षादिजन्यं प्रत्यक्षमतो यावद्भिरूपाधिभिः मन्निकर्षस्तावदपाधिविशिष्टस्य धर्मिणो ग्रहणं स्यादेवेत्यर्थः । ननु रूपस्पर्णसङ्ख्यापरिमाणादिविशिष्ट स्यैव वाप्यो धूमः शब्दश्च वस्तुगत्या तावदुपाधिविशिष्ट एव सङ्केतित इति ताभ्यामप्युपाधि विशिष्ट धर्मिग्रहः स्यादित्यत आह । नत्विति । तावदुपाधिवैशिष्ट्येन न (१) सामर्थ्या-पा० १ पु० ।। (२) तावदुपाधि-पा० १ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy