________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः।
३२४
व्यापकता न वा वाच्यतेत्यर्थः । यद्वा ननु यावदपाधौन्द्रियमन्त्रिकर्षे चेतावतामुपाधौनां ग्रहणं तदा सर्वोपाधिविशिष्टग्रहणं प्रत्यक्षेणापाद्यत इत्यत आह । न विति । तत्रापि दृष्टान्तिकानुविधानानियम इत्यर्थ: । व्यापकतावच्छेदकस्य शक्यतावच्छेदकस्य वा वहिवादे स्पस्नम् एव लिङ्गशब्दाभ्यां वहि मते इति तदनुपलम्भे वा वहिन ताभ्यां भासतामिति चेत् माध्यते तदा मिद्धमाधनमित्याह । यस्येति । सर्वति । कस्याप्युपाधेरनुपलम्भ इत्यर्थः ॥
भगो टौ । एतेनेति। धर्माणां भिन्नसामग्री बोध्यत्वव्यत्पादनेनेत्यर्थः । एकस्य प्रमाणस्य धर्मविशेषाबोधकत्वेनान्यस्यापि तम्य तबोधकत्वमिति भ्रान्तिरूपहामबीजम् । न विति । चक्षषा रूपग्रहे, तहतगत्यादिग्रहप्रसङ्गादित्यर्थः । नन्वेवं धर्मधर्मिणोर्मेंदा निनसामग्रौबोध्यत्वेन कदाचित्रिर्द्धर्मकस्यापि धर्मिणो बोधः स्यात्, न चैवम्, अन्ततः सत्त्वम्यापि ग्रहादित्यत आह । यम्य विति । येन करणेनेत्यर्थः । मोपाध्यनुपलम्भोवेत्यत्र नोपलभ्यत इत्यनुषचनौयम् ॥
रघु० टौ। एतेन धर्माणां भिन्नमामग्रीबोध्यत्वेन । भेदाच्चेदप्रतीतिरित्यन्वयः । प्रमाणानां धर्मिबोधकत्वा विशेषे धर्मबोधकत्वाबोधकत्वलक्षणो विशेषः कुतस्त्य इत्यत आह । विचित्रेति । प्रतिसन्धानं पक्षधर्मतानिश्चयः । अर्थस्य शक्रिोग्य
42
For Private and Personal Use Only