SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेक मटी के तादिः । अतिप्रसङ्गात् रूपादिप्रतीतो रमादेरपि प्रत्ययप्रसङ्गात् । कम्येव मर्वेषामपि धर्माणामग्रहे धर्मिग्रहणापत्तिरत आह । यम्य विति । येन प्रमाणेन । यथा ग्राह्यमाणे एव रूपे नयनेन ट्रव्यं व्यापकतावच्छेदके च लिङ्गेन व्यापक मिति । म धर्मों । मोपाध्यन पलम्भ वा स नोपलभ्यत इति युज्यते ॥ स्यादेतत् । यदोन्द्रियेण ममानविषयावेव लिङ्गशब्दौ, ततः प्रतिभामभेदोऽनुपपन्नः । एकविषयत्वं हि प्रतिभामाभेदेन व्याप्तं मव्येतग्नयन दृष्टवत दृष्टम्, न चेह तथा, यथा हि प्रत्यये चेतसि देशकालावस्थानियतानि परिस्फटरूपाणि स्वल क्षगणानि प्रतिभान्ति, न तथा शब्द लैङ्गिकविकल्पपि। तत्र हि विजातौयव्यामिव परस्पराकारसङ्कीर्ण मिवास्फामिव प्रत्यक्षापरिचितं किञ्चिद्रपमाभाममानमनुभवविषयः, न चोपायभेदमात्रेण प्रतिभासभेद उपपद्यते, न हि प्रतिपत्त्यपायाः प्रतिपत्त्याकारं परिवर्तयितुमौशते, न चैकं वस्तु द्याकार मिति प्रतिबन्धसिविः । अस्य प्रयोगः, योऽयं क्वचि दस्तुनि प्रत्यक्षप्रतिभासादिपरोतः प्रतिभासो नासैा तेनै कविषयो यथा घटग्रहात् पटप्रतिभासः, तथा च गवि प्रत्यक्षप्रतिभासादिपरोतः प्रतिभासो विकल्पकाल इति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy