SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नागमङ्गवाः। Acharya Shri Kailassagarsuri Gyanmandir ३३१ शङ्क० टौ० । यथेन्द्रियं स्वलक्षणविषयं तथा लिङ्गशब्दावपि Q यदि afruit स्यातां तदा प्रतिभामावेलक्षण्यं न स्यात् श्रतस्तौ न स्वन्ननणं स्वादेतदिति । यथेत्यादिना म्त इत्याह । प्रतिभामभद्रमेव स्फुटयति । परिवर्त्तयितुम अन्यथाकर्तुम् । ननु वस्तुस्वाभाव्यमेव दिरूपमस्तु भिन्नप्रमाणप्रतिभाएं येन स्यादित्यत बाह । न चैकमिति । प्रतिबन्धति । यद्भावाभावसाधारणं तदन्यव्यावृत्तिनिष्ठमिति प्रतिबन्धमिद्धिरित्यर्थः । भावाभावसाधारणत्वस्यैव हेतोरनेन प्रकारेण प्रपञ्चनात् । श्रस्य प्रयोग इति । अयं प्रघट्टकार्थः, प्रयोगमारोष्य दृश्यत इत्यर्थः । एतत्प्रतिबन्धाधीनः प्रयोगो वेत्यर्थः । वस्तुनीति स्फुटार्थम्, प्रत्यक्ष प्रतिभासत्वावच्छिन्नादं परौत्यंन विवक्षितं तेन न दृष्टान्तासिद्धिः श्रन्यथा परप्रतिभासस्यापि प्रत्यक्ष प्रतिभामवापगेत्याभिर्दृष्टान्तासिद्धिः स्यात् । गवति । स्वलक्षणे यः प्रत्यक्ष प्रतिभामो निर्विकल्पकं तद्विपरीतं विकल्पकमिति न तस्य स्वलक्षणविषयतेत्यर्थः ॥ भगौ• टौ॰ । ननु यद्येन मकविषयं तत्तेन महान्यूनान - तिरिक्तविषयं यथा वामदचिणचचर्जन्ये जाने, इन्द्रियेण ममानविषयौ च शब्दविकल्पाविति तयोरपि तथात्वापत्तिरित्याह । यदीति । प्रतिभासभेद: परस्पराविषयविषयकत्वम् । दृष्टवदित्यच भावे क्रः । प्रतिभासभेदमाह । व्यावृत्तमिवेति । मजातीयव्यक्तौनामपि मिथो व्यावृत्तिभमित दत्यर्थः । अस्फुटमिवेति । श्रमाधारणो धर्मो न गृह्यत इत्यर्थः । ननु ज्ञानकरणभेदादुप For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy