SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटौके पस्यत इत्यत आह । न हौति । तावता ज्ञाने परं वैजात्यं स्थात्, न तु विषयभेदनियम इत्यर्थः । भिन्नकरणजज्ञानयोस्त्वयाप्य - भिन्नप्रतिभामत्वोपंगमादिति भावः । यो य इति । विवादपदं विकल्पो न प्रत्यक्षेण ममानविषयः, तेना न्यूनानतिरिकविषयत्वविरहित्वादित्यर्थः ॥ रघु • टौ० । समानविषयत्वं व्यापारानुबन्धितया । प्रतिभासेति । 'प्रतिभासस्य भेदो न्यूनाधिक विषयत्वं, तद्विरहश्चाभेदः, तयाप्यमित्यर्थः । दृष्टवदिति मतमौसमर्थादतिः । नयनाभ्यां दृष्ट नयनयोरेकविषयत्वं प्रतिभासाभेदश्चेति । चेतमि ज्ञाने। विजातौययावृत्तमिवेति । यावर्त्तकगोत्लादिम्फूर्तावपि व्यावृत्तेरस्फुरणात् । एतच्च गोत्वादेर्विधिरूपतामते । व्यावृत्तिरूपतानये तु व्यावर्नकधर्माम्फरणात् । परस्परेति । मजातौयान्तरायावृत्तेरस्फुरणात्। अस्फुटमिति । अमाधारणधर्मास्फरणात् । वैयधिकरण्यं निरम्यन्नाह। अन्य प्रयोग इति । करिवस्तुनौति यत्किञ्चिद्विषयापेच्या न्यूनत्वस्य लाभाय । तथा च यो यत्प्रतिभामविषययत्किञ्चिद्वस्त्व विषयको नामौ तद्विषयविषयक इति व्या प्तिः ॥ इदमप्यवद्यम्। चिचाचिचप्रतिभासाभ्यां मिथो विरुद्धाभ्यामेकनौलविषयाभ्यामनैकान्तात् । न हि चिचाध्यक्ष यन्त्रौलं चकास्ति तदेव पश्चान्न केवलं तदैव वा पुरुषान्तरस्य । येनाकारेणैकविषयत्वं तयोन तेनैव For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy