SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । विरोधो येन च विरोधो न तेनैकविषयत्वम। धर्मान्तराकारेण विरोधो नौलमाचाकारेण चै कविषयतेति चेत्, नन्विहापि धर्मान्तराकारेण विरोधो गोत्ववत्यिण्डमाचाकारेण चै कविषयतेति तावन्माचनिराकरणेऽसिद्धो हेतुः। पूर्वब सिद्धसाधनम्। न हि शाब्दलैङ्गिकविकल्पकाले देशकालनियमादयोपि सर्व एव धर्मविशेषा विषयभावमासादयन्तीत्यभ्यपगच्छामः । शङ्क० टौ. । एकमेव नोल्लं ममस्तचित्रपटदर्शिना चित्रत्वेन मवृतापरभागपटदर्शिना चाचित्रत्वेन प्रतीयते, प्रतिभामभेदेपि न विषयभेद इत्यनेकान्त इत्याह । चित्राचित्रेति । यद्यपि तत्र नोलेऽचित्रबुद्धिान्ता तथापि प्रतिभामभेदोऽस्त्येवेत्यर्थः । ननु चित्रत्वाचित्रत्वाभ्यां विरोधो नौलत्वेन चैकविषयतेति न तत्रानकान्तिकमिति शङ्कते । येने ति । गोत्ववय निविषयतया ममानविषयत्वं माधयामः प्रसिभामभेदश्च देशकालनियतत्त्वानियतत्वम्फुटास्फुटत्वादिभिः त्वट्पदर्शितैरिति तुल्यमिति परि हरति । नन्विहापौति । तावन्मात्रेति । शब्दलिङ्गविकल्पानां खलक्षणविषयतानिराकरण प्रसिभामभेदो हेतुः स्वरूपासिद्धः, वस्तुनि सर्वेषां समानप्रतिभामत्त्वादित्यर्थः। पूर्ववेति । देशकालनियमादिषु प्रतिभामभेदेन भिन्नविषयत्त्वं यदि माध्यते तदा मिद्धसाधनं, न हि ये देशावच्छेदाः प्रत्यक्षेण भामन्ते ते शब्दलिङ्गाभ्यामपौत्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy