________________
Shri Mahavir Jain Aradhana Kendra
७३८
www.kobatirth.org
मात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
रघु • टौ० । जानाति अनुभवति । भ्रान्तिवशात् भ्रान्तिजनकदोषवशात् । ननु निश्चितेर्थे यत्र बाधकमवतरति तचैव निश्चयस्यानुभववैपरीत्यं कल्प्यते न सर्वत्रेति नानाश्वासो भवतामपि रजतभ्रमष्यार्थव्यभिचारात् सर्वत्रानाश्वासप्रसङ्ग इत्यत श्राह । यच चेति । न च नियतविषयानादिवासनापरिपाकवशास्त्रियतविषयविकल्पोत्पाद इति
वाच्यम् । श्रवयविजात्यादेर्वास्तवत्वव्यवस्थापनात् । विकल्पेऽनुभूयमाने माचात्त्वे बाधकाभावात् सर्वानुभवसिद्धे च गुणगुणिनोर्भेदे न किञ्चिदपि बाधकमिति ॥
इति गुणगुणिभेदभङ्गवादः ॥
For Private and Personal Use Only