________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुगिाभेदभगवादः ।
७३७
नाश्वासप्रसङ्गात् । यत्र च विपरौतस्याप्यनिश्चयस्तत्र का वार्ता, यथा पराचौनै गैरर्वाचौनानां संयोगविभागयोरिति ।
शङ्क० टौ० । तथापौति । अनिश्चितेभ्यर्थ इत्यर्थः । ननु रजतभ्रमेणान्तरिते क्रिनिर्विकल्प के एक्रिनिश्चयो न भवति, तथा च कुतोऽयं नियमो यदनुभूतं निश्चीयत एवेत्याशङ्कते । भ्रान्तीति। अनुभवेति। अनुभवानन्तरं विपरीतनिश्चयश्चेत्तदाऽनुभवमात्रप्रामाण्यवादिनः क्वापि ममाश्वामो न स्यात्, शुक्रौ तु निर्विकल्पकं न भवत्येव, किन्तु स्मृतरजतस्य धर्मोन्द्रियमन्त्रिकर्षाविपरीतनिश्चय एवोत्पद्यत इति भावः । किञ्च परभागा:ग्भागयोः संयोगविभागौ प्रत्यक्षाप्रत्यवत्तितया वायवनस्पति संयोगविभागवदप्रत्यक्षौ तत्रापि त्वया ग्रहणामभिधीयते, विपर्ययश्च नास्ति, तत् कथं न निश्चीयत इत्याह । यत्र चेति ॥
भगौ० टौ० । ननु तावद्विशेषवद्धय॑नुभवेपि तद्विरोधिविशेषनिश्चयो भ्रमरूपस्तन्निश्यप्रतिबन्धक इत्याह । भ्रान्तेति । भ्रान्तिरत्र तत्कारणं विवक्षितम् । यद्यनुभवविसम्बादौ निश्चयम्तदा मर्वत्रानुभवे नावामस्तस्य म विकल्पकोनेयत्वादित्याह। अनुभवेति । यत्र चेति । यत्र विपरीतभ्रमस्तन्निश्चयप्रतिबन्धको नेत्यर्थः । यथेति । मयोग विभागौ नातिरिक्तौ, किन्तु धर्मिण उत्पादविशेषाविति नये धर्मिणोऽनुभवेन विशेषदर्शनाविपरौतानिश्चये यत्र निश्चयम्तत्रोकरौत्यभाव इत्यर्थः ॥
93
For Private and Personal Use Only