SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रात्मतत्त्वविवेक मटौ के रघु० टौ • । जातिविशेषाभ्युपगमेऽप्यन्वयव्य तिने काभ्यां स्थौच्चमेव प्रत्यक्षप्रयोजकमित्याह । भवतु वेति । म्यलत्वं महत्त्वम् । न च मच्चिता अपि स्थूलतयोत्पन्नाः। न च बहुत्वमेव स्थौल्यं तदिपर्यय एव सूक्ष्मता, विततदेशानामपि प्रत्यक्षत्वप्रमङ्गात् । नैरन्तर्यमपि विवक्षितमिति चेन्न। तस्य प्रकृतेऽप्यसम्भवात्, रूपपरमाणनां रमादिपरमाणुभिरन्तरितत्वात् । न चारोग्धते नैरन्तर्यम्, इतरेतराश्रयप्रमङ्गात्, नैरन्तारोये तेषां स्थलानां ग्रहणं तहणे च मति नैरन्तर्यारोप इति । तस्मादैन्द्रियकत्वे स्थलतायाः प्रयोजकत्वात् अप्रयोजकत्वे विततदेशानामपि प्रत्यक्षात्वप्रसङ्गात तेषां च प्रत्यकमस्थूलत्वादतीन्द्रिया एव परमाणवः, तथा च मर्वाग्रहणमवयव्यसिझेरिति । जङ्क • टौ. । नैरन्तयमपौति । निरन्तर। बहवः परमाण एव स्थल प्रत्ययविषया इत्यर्थः । कपेति। त्वम ने क परमगन्ध स्पर्णपरमाणभिरन्तरिताः पृथिव्यप्तजोवायुपरमाणाव एव एक द्रव्य मेवाछद्रव्यकोऽव: शब्द इति मिद्धान्तादित्यर्थः । नन परमाणषु नैरन्तर्यमारोप्य स्थौल्यारोपः स्थात्, को दोष इत्यत आह । न चति । अन्योन्याश्रय मेव स्फटयति । नरन्तति । स्थौल्यस्य प्रत्यक्षकारणत्वमुपमहरति । तम्मादिति । पारमण सूत्रेत For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy