________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
स्वोको यति द्रढयति । तथा चेति । मर्वाग्रहणमवयव्यमिद्धेरिनि । मूत्रमिति शेषः ।
भगो • टौ । अतिरोहितार्थमन्यत् ॥
रघ• टौ. । न च बहुत्वमेव स्थौल्यं प्रत्यक्षप्रयोजकम् । अथ मा भृवास्तवं नैरन्तयं प्रयोजकमारोपितं तु स्यादत प्राह । न चेति ॥
अस्तु तहि वरणभावस्थायो म्यूलाऽर्थ इति चेन्न । भागभागिनो युगपदालम्भबाधितत्वात्. घटपटादिभङ्ग तन्तकपालादौनामुत्पादे समानोपादानतया मप्रतिघत्वव्याघाताञ्चेति ।
गङ्ग• यो । निराकृतमपि युक्त्यन्तरमभिधात प्रस्तौति । अमिवति । भामभागिनोरिति । स्वोपादानसमानकालौनतयाविविन उपल्लम्भः न क्षणिकताबाधक इत्यर्थः । दूषणान्तरमाह । घटपटादौति । उत्पत्य ग्रिमक्षण व यो घटो नष्टस्तं प्रति कपालमाला तावदपादानम्, तत्र विमभागसन्तानम्य त्वयाऽभ्यपगमात्, मैव च कपालमाला अग्रिमकपालमाला प्रत्यपादानकारण, तत्र मभागमन्तानम्य त्वयाऽभ्युपगमात्, तथा चैकैव कपालमाला घटं कपालमालां चाग्रेत नौं प्रत्यपादानमिति मूर्त्तानां ममानदेशताविरोध इत्यर्थः । घटपटादिभङ्गाभिधानं
82
For Private and Personal Use Only