SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५० आत्मतत्वविवेके सटीक तन्तकपालमालास्फोरणार्थम् । स्थैर्यपचे तु मभागमन्तानव्यवस्थेव नास्तौति नायं दोष इति भावः । (१ अपव्याख्यानमन्यत् । भगौ• टौ० । भागेति । क्षणभङ्ग कारणानामवयवानां कार्यावयविक्षणे नाशात्तयोरेकदा ग्रहणं न स्यादित्यर्थः। नन्ववयविमा क्षणिकमवयवास्वणिका इति नोक्रदोष इत्यत आह । घटपटादौति । तथा मति घट पटयोरेकदा नाशेऽनन्तरं तन्तकपालयोरुत्पादे पुनात् पुनोत्पत्तिरिति न्यायेनोभयस्योभयोपादेयसप्रतिघयोः समानदेशत्वापत्तिः, स्थिर एवावयवे द्रव्यान्तरोत्पादादित्यर्थः ॥ रघु० टौ । अथ घटपटाद्युत्याददशायां न मन्त्येव तत्र तन्तकपालादयस्तत्प्रत्ययस्तु भ्रान्तः, मन्त वा, न तु ते घटपटाद्यपादानं महोत्पन्नत्वादत आह । घटपटादिभङ्ग इति। न मन्ति चेत्तरतन्त्वान्दयो नोत्पद्येरन्, पूर्वतन्त्वादौनामेवोत्तरतन्वाद्युपादानत्वस्य त्वयाऽभ्युपगमात् । अथ मन्ति, कि त्वन्ये, तदैकतन्तपादानयोस्तन्तपटयोः सप्रतिघत्वं व्याहन्ये तेत्यर्थः। मप्रतिघत्वं मूतत्वं तुल्यकालयोईयोरेव वा एकानुपादानकत्वम् । अथ तन्तो: पट दव पटादपि कश्चित्तन्तु रुत्पद्यत इति मतम्, तथापि धामधरणिसलिलबौजेभ्यो जायमानानामुत्तरोत्तरधामाद्यङ्कराणामेकोपादानकत्व प्रमङ्गः । उत्तरधामादौनामेव धामादय उपादानमङ्करस्य (१) कृतव्याख्यानमन्यदिति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy